पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२८१

पुटमेतत् सुपुष्टितम्
250
श्रीसरस्वतीविलासे

यथाऽऽह मनुः-

 आदातरि पुनर्दाता विज्ञातप्रकृतावृणम् ।
 पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना ॥
 निरा (वि)दिष्टधनश्चेत्तु प्रतिभूस्स्यादलंधनः ।
 स्वधनादेव तद्द्द्यान्निरादिष्ट इति स्थितिः ॥

निरादिष्टं नितरां समर्पितं बन्धुत्वेन धनं यस्यासौ निरादिष्टधनः । अलंधनः-- पर्याप्तधनः । अत्र प्रतिभूशब्देन दर्शनप्रतिभुवःपुत्र उपलक्ष्यते । अन्यथा पश्चात्प्रतिभूवि प्रेत इत्युक्तिर्विरुन्ध्यादित्यनेकव्याख्यातृसंमतं । अनेकप्रतिभू (विषये) स्थले विशेषमाह याज्ञवल्क्यः--

 बहवस्तु यदि स्वांशैर्दद्युःप्रतिभुवो धनम् ।
 एकच्छायाश्रितेष्वेषु धनिकस्य यथारुचि ।।

यद्येकस्मिन् प्रयोगे द्द्वौ बहवो वा प्रतिभुवः तदा तदृणं विभज्य स्वांशैर्दद्युः । एकच्छायाश्रितेषु-- एकस्याधमर्णस्य छाया सादृश्यं तामाश्रिताः अधमर्णो यथा कृत्स्नद्रव्यदानाय स्थितः तथा दानप्रतिभुवोऽपि प्रत्येकं कृत्स्नद्रव्यदानावस्थिताः । एवं दर्शने यथारुचि । प्रत्यये च तेष्वेकच्छायाश्रितेषु धनिकस्योत्तमर्णस्य यथारुचि-- यथाकामं । अतश्च धनिको वित्ताद्यपेक्षया यं स्वार्थं प्रार्थयते स एव कृत्स्नं दद्यात्; नांशतः । एकच्छायाश्रितेषु यदि कश्चिद्देशान्तरं गतः तत्पुत्रश्च सन्निहितः तदा धनिकेच्छया स तं दाप्यः । मृते तु कस्मिंश्चित् स्वपित्र्यं सवृद्धिकं दाप्यः । यदाऽऽह कात्यायनः--

 एकच्छायाप्रविष्टानां दाप्यो यस्तत्र दृश्यते ।
 प्रोषिते तत्सुतस्सर्वं पित्रं (त्र्यां) शं तु मृते तु सः ॥