पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/२९५

पुटमेतत् सुपुष्टितम्
264
श्रीसरस्वतीविलासे

अप्रतिपन्ना चेत्-- पतिधनाभावेऽपि कर्मकराऽपि सेवया धनं संपाद्य ऋणापाकरणं कर्तव्यं । पतिधनसम्बन्धे तु यतो रिक्थं तत एव ऋणापाकरणन्यायात् औत्सर्गिकर्णापाकरणे अधिकारो विधवाया इत्याहापरार्कः । चन्द्रिकाकारस्तु-- अत्र अर्थादेवानाश्रितभर्तृधनाऽपि अप्रतिपन्ना चेत् न दाप्येति गम्यते इति । अत्रोत्तमर्णसन्ताने नारदः--

ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति नः ।
निर्वपेत्तु सकुल्येषु तदभावेऽस्य बन्धुषु ॥
यदा तु न सकुल्यास्स्युः न च सम्बन्धिबान्धवाः ।
तदा दद्याद्विजेभ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ॥

अत्र ब्राह्मणग्रहणं अग्नेरप्युपलक्षणम् । निक्षेपो नाम होमः । यथाऽऽह सङ्ग्रहकारः--

द्रव्यं यद्यधमर्णस्थं क्वचिद्ब्राह्मणगं भवेत् ।
सुतादिब्राह्मणान्तानां रिक्थभाजामसंभवे ॥
पलाशस्य पलाशेन जुहुयान्मध्यमेन तु ।
यत्कुसीदमिति प्रास्येदथ वाऽप्स्वेव तद्धनम् ॥

इति । यत्कुसीदं मय्यनेनेत्यादिमन्त्र उच्यते ।

इति श्रीवीरगजपति गौडेश्वर नवकोटिकर्णाटकलुबुरिगेश्वर
जमुनापुराधीश्वर हुशनसाहि सुरत्राण शरणरक्षण श्री-
दुर्गावरपुत्र परमपवित्रचरित्र राजाधिराजराज-
परमेश्वर श्रीप्रतापरुद्रमहादेवमहाराज वि-
रचिते स्मृतिसंग्रहे सरस्वतीविलासे
व्यवहारकाण्डे ऋणादानाख्य
पदस्य विलासः