पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३०

पुटमेतत् सुपुष्टितम्
xxxi

विकले धर्मभीरुजनतापरिभूषिते देशे यथाश्रुतमेव जनवृन्दैरनुस्रियमाणः परिरक्षन्नास्त विवादपरिहारक्रमम् । को हि नाम स्वंस्वं नियतं कर्म निर्विचिकित्समाचरन् यथाक्रमविनियुक्तकालः वेलामुल्लङ्घ्य व्याप्रियेत । क्रमेण च स्वस्वसुखसंसाधनपाटवासादनप्रवणे लोके मनागिव शिथिलितायां पापभीतौ मिथ्यावादमपि नातीव परिजिहीर्षत्सु जनेषु सत्यधर्मयोरेव कथञ्चन रक्षणाय धर्मव्यवहारादिवती प्रावर्तत व्यवहरपद्धतिः । यदा तु प्रत्यन्तपरिवासिजनतानां सकौतूहलासकिल्बिषास्सासूयाश्चाटाट्याः प्रावर्तन्त तदा किल प्राचीनव्यवहारव्यवस्थालतिका आकस्मिकेन सुसुलभेन हृदयहारिणा केनापि दोहदेनापूरितालवाला अक्षयेण पयसा पर्यसिच्यत; येन निर्विघ्नं निरुपद्रवं च प्ररोहन्तीभिश्शाखाभिराक्रम्येव रोदसी अतिलङ्घ्येव सागरान् कृतास्कन्दनेव अङ्गुल्यग्रमिव गृह्णती सुतरामाचूषणमारभत जनताद्रविणगणस्य ।

 यद्यपि मा भविष्यत् प्रत्यन्तजनतासंमेळनसंपदुल्लास: कामं सनातनधर्मशास्त्रवेत्तार एव निर्णयं व्यवहारस्योररीकुर्युः तथाऽप्यनुक्षणविचित्रभावरचने युगसार्वभौमे विनैव परकीयसंवासं भारतीयव्यवहारव्यवस्थामार्गः एतावतीं सरणिमियता कालेन नैवलिप्स्यतेति वक्तुं कथं पारयामः । दृष्टं त्वित्थमुपह्रियते चोपसंह्रियते चं यत् सत्यं सरस्वतीविलासकृता खल्विदानीन्तन्यपि न्यायनिर्णयसरणिरनुशीलिता परिपालिता चोपकृतवती करिष्यति च महान्तमुपकारं लोकानामिति विश्वसिम इति । निबन्धस्यास्य मुद्रणे संवाचनायावलम्बिताः कोशा:--

 २१४४ सङ्ख्याकः नागराक्षरमयः एतत्कोशागारस्थः नातिशुद्धः
 २२०४  " आन्ध्राक्षरमयः  "  "
 ३१३०  "  "  "  "
B १५४४  "  "  "  "
 ८५४  "  " सरस्वतीभण्डारस्थः प्रायश्शुद्धः