पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३२

पुटमेतत् सुपुष्टितम्

श्रीसरस्वतीविलासः.


व्यवहारकाण्डः.

[१]वन्दामहे महीयांसमंसलम्बिजटाधरम् ।
यत्कङ्कण[२]क्वणत्काररूपं शब्दानुशासनम् ॥ १ ॥

आचन्द्रार्कमसौ तनोतु कुशलं वश्शङ्करस्यात्मजो
यस्यानर्गळदानवारिसुरभेः कण्ठोपकण्ठं मुदा ।
खेलन्तः परितो द्विरेफकलभाः श्रेणीभवन्तो मुहुः
शुम्भज्जम्भभिदश्शरासलहरीशृङ्गारमातन्वते ॥

. . . . . . . . . . .
. . . . . ब्रह्मविदो वदन्ति ।
वाणि ! त्वदायत्तमिदं स्वयं चेत्
का वा स्तुतिस्स्यादयमञ्जलिस्ते ॥ ३ ॥

हनूमन्तं शान्तं स्वयमुपदिशन्तं रघुवरा-
दुपाध्यायादाद्याद्यदिह समुदायाय यमिनाम् ।
नमस्यामो हेमोपममनुपमामोदियशसं
प्रतापाङ्के[३] लङ्केश्वरविजयिनं केसरिसुतम् ॥ ४ ॥



S.VILASA.
 
  1. वन्देमही-A; वन्देमहा
  2. झणत्काररवः-- B. क्वणत्काररवः-- A
  3. प्रतापाङ्कम्’ इति तु स्यात्.