पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३०

पुटमेतत् सुपुष्टितम्
299
व्यवहारकाण्डः

वल्क्यः--

यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् ।
उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् ॥

यथाश्रुतं-- यथापरिभाषितं । बृहस्पतिस्तु विशेषमाह--

भृतकस्तु न कुर्वीत स्वामिनश्शाट्यमण्वपि ।
भृतिहानिमवाप्नोति ततो हानिः प्रर्वतते ॥

ततो-- व्यवहारात् । भृतकस्य स्वामिनस्सकाशात् हानिः-- पराजय इत्यर्थः । पराजितो भृतको हानिमवाप्नुयात् इति यावत् । तथा च नारदः--

कर्मोपकरणं चैषां क्रियां प्रति यदाहितम् ।
आप्तभावेन तद्रक्ष्यं न जैंह्मेन कदाचन ॥

इति । एषां-- कर्मस्वामिनां कर्मोपकरणं लाङ्गलादिकं कृष्यादिक्रियामुद्दिश्य यद्भृत्यपार्श्वे निहितं तत्तेन निश्शाट्येन । संरक्ष्यं । अन्यथा भृतेर्हानिस्स्यादिति शेषः । कर्माकरणे त्वाह विष्णुः--

 'भृत्यो वेतनं गृहीत्वा यदि कर्म न करोति वेतनाद्द्विगुणं गृह्णीयात्' इति । तत्समर्थविषयम् । यथाऽऽह नारदः--

गृहीत्वा वेतनं कर्म न करोति यदा भृतः ।
समर्थश्चेद्दमं दाप्यो द्विगुणं तच्च वेतनम् ॥

अत्र कात्यायनः--

कर्मारम्भं तु यः कृत्वा सि(द्धिं)द्धं नैव तु कारयेत् ।
बलात्कारयितव्योऽ सावकुर्वन् दण्डमर्हति ॥

अत्र बृहस्पतिः--

भृतोऽ नार्तो न कुर्याद्यो दर्पात्कर्म य (थोदितः) थेरितम् ।