पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३३३

पुटमेतत् सुपुष्टितम्
302
सरस्वतीविलासे

(स)विनिर्गच्छंस्त्तु तत्सर्वं भूमिस्वामिनि वेदयेत् ।

स्तोमशब्देन परगृहानुभवार्थं तेभ्यो दक्षिणोच्यते ॥

स्नेहेन च चिरं लब्ध्वा मन्दिरं कुरुते तु यः ।
निर्गच्छतस्तस्य दारुदत्तस्तोमस्य नान्यथा ॥

अन्यथा राजा गृह्णीयादित्यर्थः ।

 एतदन्तर्भूततया स्वामिपालविवादाख्यस्य पदस्य विधिरुच्यते । अत्र नारदः--

गवां शताद्वत्सतरी धेनुस्स्याद्द्विशते भृतिः ।
प्रतिसंवत्सरं गोपे सन्दोहश्चाष्टमेऽहनि ॥

प्रतिसंवत्सरं वत्सतरी-- समतिक्रान्तवत्सत्वावस्था गौर्भृतिः पालके पाल्यमानगोशतवशाद्देया भवति । शतान्तराधिके तु वत्सतरीस्थाने सवत्सा गौरष्टमेऽहनि संदोहश्च भवतीत्यर्थः । संदोहः-- सर्वदोहः । यथाऽऽह बृहस्पतिः--

तथा धेनुभूतःक्षीरं लभेतास्याष्टमेऽखिलम् ।

इति । गोस्वामिनोऽनुमते तु प्रत्यादेयैव भृतिर्दोहनात्मिका । अत्र दशदोग्ध्रीणां मध्ये उत्कृष्टां वत्सतरीं स्वभृसर्थं स्वभृत्यर्थं क्षीरभृतो गृह्णीयादित्याह मनुः--

गोपः क्षीरभृतो यस्तु स दुह्याद्दशातः पराम् ।

इति । परां उत्कृष्टां दशतः सार्वविभक्तिकस्तसिः निर्धारणे; दशानां दोग्ध्रीणां मध्ये इत्यर्थः । स्वामिपालकयोः कर्तव्यमाह नारदः--

उपानयेद्वा गोपालः प्रत्यहं रजनीक्षये ।
समर्पिताश्च ता गोपः सायाह्ने प्रत्युपानयेत् ॥