पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३४३

पुटमेतत् सुपुष्टितम्
312
श्रीसरस्वतीविलासे

विक्रीतं च तदन्यत्र विक्रेता नापराध्रुयात् ॥

अबुद्धिपूर्वकस्थलेऽपि परावर्तनीयो व्यवहार इत्याह स एव--

मत्तोन्मत्तेन विक्रीतं हीनमूल्यं भयेन वा ।
अस्वतन्त्रेण मुग्धेन त्याज्यं तस्य पुनर्भवेत् ॥

तत्र नारदः--

दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः ।
अदत्तेऽन्यत्र समयान्न विक्रेतुरपि क्रमः ॥
अदत्तमूल्ये पण्ये च वाङ्मात्रेण क्रये कृते ।

न परावतिंतव्यमित्येवमादिसमयाभावे सति प्रवृत्तौ निवृत्तौ वा न कश्चिद्दोष इति । अत्र याज्ञवल्क्यः--

सत्यङ्कारकृतं द्रव्यं द्विगुणं प्रति दापयेत् ।

क्रयं सत्यं कर्तुं यद्विक्रेतृहस्ते कृतं तत्सत्यङ्कारकृतं । क्रेतृदोषवशेन क्रयासिद्धौ त्वाह (स एव) व्यासः--

सत्यङ्कारं च यो दत्वा यथाकालं न दृश्यते ।
पण्यभावेन दृष्टं तु दीयमानमगृह्णतः ॥
लाभार्थो वणिजां सर्वः पण्ये (षु) तु क्रयविक्रयः ।
स च लाभोऽर्घमासाद्य महान्भवति वा न वा ॥

लाभपरिमाणमाह याज्ञवल्क्यः--

स्वदेशपण्ये तु वणिक्शतं गृह्णीत पञ्चकम् ।
परदेशे तु दशकं यस्सद्यः पण्यविक्रयी ॥

तेनायमर्थस्सम्पन्नः-- अन्येनापि क्रयमर्थसम्पन्नः अन्येनापि क्रयसंभाषणे कृतेऽप्यदत्तमूल्ये ततो लाभे सत्यन्येनातिक्रयः कर्तव्यः अत एव व्यासः--