पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३५७

पुटमेतत् सुपुष्टितम्
326
श्रीसरस्वतीविलासे

उक्तादल्पतरे हीने क्रये नैव प्रदुष्यति ॥
तेनाप्यंशेन हीयेत मूल्यतः क्रयविक्रये ।
कृतमप्यकृतं प्राहुरन्ये धर्मविदो जनाः ॥

बृहस्पतिः--

[१]मूल्यं दत्वाऽधिकं न्यूनं मूल्यस्यानुचितं स्मृतम् ।
क्रयसिद्धे (द्धि) स्तु नैव स्याद्वत्सराणां शतैरपि ॥

अत्र ज्ञात्यादिप्रवेशोऽस्त्येव । रुचिक्रयत्वात् । अत्र बृहस्पतिर्विशेषमाह--

विक्रयेषु च सर्वेषु कूपवृक्षादि लेखयेत् ।
जलमार्गादि यत्किंचिदन्यैश्चैव बृहस्पतिः ॥

क्षेत्राद्युपेतं परिपक्वसस्यं
वृक्षं फलं वाऽप्युपभोगयोग्यम् ।
कूपं तटाकं गृहमुन्नतं च
(क्रीते) क्रेत्रे च विक्रेतुरिदं वदन्ति ॥

एषु क्रयपत्रेषु आलिखितेषु विक्रेतुर्भवन्तीत्यर्थः । अत्र विशेषमाह कात्यायनः--

अर्धाधिके क्रयस्सिद्ध्येदुक्तलाभो दशा(ब्दि)धिकः ।
अ(व)प क्रयस्त्रिभा(भो)गेन सद्य एव रुचिक्रयः ॥

अत्र विनिमयपरिवृत्त्योः क्रयधर्मानतिदिशति हारीतः--

मत्तमूढानभिज्ञातभीतैर्विनिमयः क्रतः ।
यच्चानुचितमूल्यं स्यात् तत्सर्वं विनिवर्तते ॥



  1. मूल्यात्पादाधिकं