पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३६२

पुटमेतत् सुपुष्टितम्
331
व्यवहारकाण्डः

राजप्रसादलब्धं च सर्वेषामेव तत्समम् ॥

महीपतिग्रहणं अमात्यादीनामुपलक्षणार्थम् । समूहाकारेण नगरादिकं प्रविश्य तदाकारविच्छेदे सति प्रातिस्विकलब्धमप्यविभक्तार्जितधनवत्साधारणमित्यर्थः । अत्र विशेषमाह कात्यायनः-

गणमुद्दिश्य यत्किञ्चित्क्रत्वृणं (च यदा) भक्षितं भवेत् ।
आत्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् ॥

अन्यथा गणेनैव देयमित्यर्थः । श्रोण्यादीनधिकृत्याह याज्ञवल्क्यः--

समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
सदानमानसत्कारैः पूजयित्वा महीपतिः ॥

इति श्री प्रतापरुद्रदेवमहाराज विरचिते स्मृतिसङ्ग्रहे
सरस्वतीविलासे व्यवहारकाण्डे समया-
नपाकर्माख्यस्य पदस्य विलासः ॥