पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९५

पुटमेतत् सुपुष्टितम्
364
श्रीसरस्वतीविलासे

संस्कार्याः पैतृकाद्रिक्थाद्भ्रातृभिः मनुरब्रवीत् ॥

अनेडमूकाः-- वक्तुं श्रोतुमसमर्थाः । विकलाङ्गाः-- न्यूनाङ्गा अधिकाङ्गाश्च । पैतृकाद्रिक्थादिति सामान्यनिर्देशात्सर्वं वा रिक्थं भ्रातृभिः वराय दत्वा संस्कर्तव्या इति वचनार्थः । केचिदनेडमूकत्वादिदोषदुष्टानां विवाहसंक्सारो नेति वदन्ति; तदपास्तमिति वेदितव्यं । मनुरपि दायानर्हानाह--

अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः ॥

अस्यार्थः-- अनंशौ क्लीबपतिताविति द्वित्वोक्त्या दायार्हभ्रातृभिः रिक्थग्राहैर्वा योषिद्ग्राहैर्वा पोष्यौ; जात्यन्धबधिराविति द्वित्वोक्त्या तयोरंशोऽस्त्येव; किं त्वंशयुक्तावपि पोष्यौ विवाहसंस्कारसद्भावात् । तथाशब्दप्रयोगेण पङ्ग्वदयः विवाहसंस्कारार्हाश्चेदंशहराः पोष्यश्चेति रहस्यम् । उन्मत्तजडमूकाश्चेति समुच्चयोक्त्या तेऽपि भर्तव्या एव नांशहराः । विवाहार्हा न चेदिति शेषः । 'ये च केचिन्निरिद्रिया' इति स्त्रीणामप्युपलक्षणं निरिन्द्रियाणां स्त्रीणां सपत्नीदुहितृभगिनीप्रभृतीनां पुसां च भ्रातृतत्सुतभ्रातृव्यादीनां मातुलादीनां च संरक्षणं कार्यमिति । केचित्तुनिरिन्द्रियाः व्याधिना विनष्टघ्राणादीन्द्रिया इत्याहुः । यत्तु नारदेनोक्तम्--

पितृद्विट् पतितः षण्डो यश्च स्यादवपातितः ।
औरसा अपि नैवांशं लभेरन् क्षेत्रजाः कुतः ॥

अवपातितो-- महापराधो बान्धुभिः बहिष्कृतः। पतितषण्डौ स्पष्टौ । पितृद्वेषो नामासौ मम पिता नेत्यवं रूपः, अन्यथा पितुः पक्षपाते पुत्राणां द्वेषसंभवे तत्र भागस्य विहितत्वात् । वसिष्ठोऽपि 'अनं