पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९६

पुटमेतत् सुपुष्टितम्
365
व्यवहारकाण्डः

शास्त्वाश्रमान्तरगा' इति । गृहाश्रममुपेक्ष्येति शेषः । अत एवाह देवलः--

'मृते न पितरि क्लीबकुष्ठोन्मत्तजडा (न्धकाः) दयः ।
पतितः पतितापत्यं लिङ्गी दायांशभागिनः ॥

मृते पितरि क्लीबादयो दायांशिनो न भवन्तीत्यर्थः । लिङ्गी नैष्ठिकवनस्थादिः क्षपणकपाशुपतादिश्च । पतितापत्यमिति पातित्यदशायायुत्पन्नः पुत्रः । तत्पूर्वोत्पन्नस्य पुत्रस्य पितृगतपातित्यदोषानुषङ्गाभावात् । पितापुत्रसंबन्धो लौकिकः पातित्यादौ निवर्तत इति पुररतान्निवेदयिष्यते । तथा च विष्णुः--

 'तेषामेवौरसाः पुत्राः भागहारिणो न तु पतितस्य पतनीये कृते कर्मण्यनन्तरोत्पन्नाः । प्रतिलोमासु स्त्रीपून्पन्नाश्चाभागिनः तत्पुत्राः पैतमाहेऽप्यर्थे' ।

 इति । मृते पितरीत्यत्रापिशब्दोऽध्याहार्यः; पितरि मृतेऽप्यमृतेऽपीति क्लीबादयो नांशहरा इति व्याख्येयं । तथाचाहापस्तम्बः-- 'जीवन् पुत्रेभ्यो दायं विभजेत्समं क्लीबमुन्मत्तं पतितं च परिहाप्येति' । परिहाप्य-- वर्जयित्वा । चशब्दो विवाहानर्हाणामुपलक्षकः । चन्द्रिकाकारस्तु मृते पितरीति विभागकालप्रदर्शनार्थमुक्तमित्याह । तेन विभागकाले स्थिते क्लैब्यादिशालिनामप्यभागहरत्वं । न पुनः क्लैभ्यबाधिर्यादिशालिनामेवेति मन्तव्यमिति । यत्तु याज्ञवल्क्येधनोक्तम्--

औरसाः क्षेत्रजाश्चैषां निर्दोषा भागहारिणः ।

इति । तद्द्वापरादियुगविषयमिति मन्तव्यं । कलौ क्षेत्रजपुत्रनिषेधात् । तथा च निरंशकपुत्राणामंशग्रहणविरोधिव्याध्याद्यभावे पैतामहधनप्राप्तिः ।