पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/३९८

पुटमेतत् सुपुष्टितम्
367
व्यवहारकाण्डः

यत उक्तं तेनैव--

न तन्मम मतं यस्मात्तत्रायं जायते स्वयम् ।

इति । तदिति शूद्राविवाहो ब्राह्मणकर्तृकः परामृश्यते ।

विभाज्यद्रव्यमाह कात्यायनः--

पैतामहं च पित्र्यं च यच्चान्यत्स्वयमार्जितम् ।
दायादानां विभागेऽपि सर्वमेतद्विभज्यते ॥

स्वयमार्जितं-- पित्राद्यविभक्तद्रव्योपयोगेन स्वयमार्जितं । तदन्यथा स्वयमार्जितस्याविभाज्यद्रव्यत्वात् । यथाऽऽह याज्ञवल्क्यः--

पितृद्रव्याविरोधेन यदन्यत्स्वयमार्जितम् ।
मैत्रमौद्वाहिकं चैव दयादानां न तद्भवेत् ॥
क्रमादभ्यागतं द्रव्यं हृतमभ्युद्धरेत्तु यः ।
दायादेभ्यो न तद्दद्याद्विद्यया लब्धमेव च ॥

मातापित्रोर्द्रव्याविनाशेन यत्स्वयमार्जितं । मैत्रं-- मित्रसकाशात् ल्लब्धं । औद्वाहिकं-- विवाहाल्लब्धं दायादानां-- भ्रात्रादीनां न तद्भवेत् । किञ्च क्रमादभ्यागतं-- पितृक्रमात्क्रमायातं यत्किञ्चिद्द्रव्यमन्यैर्हृतमसामर्थ्यादिना पित्रादिभिरनुद्धृतं यः पुत्राणां मध्ये उद्धरेत् । तद्दायादेभ्यो न दद्यात्-- उद्धर्तैव गृह्णीयात् । तत्र विज्ञानयोगिना पुत्राणां मध्ये इतराभ्यनुज्ञया यः उद्धरति तद्दायादेभ्यो न दद्यादित्युक्तम् । तन्नसहते अपरार्कः-- इतराभ्यनुज्ञयैव तेषां तदंशे अनधिकारादेतद्वचनवैयर्थ्यात् । क्षेत्रे तुरीयांशं लभत इत्याह शङ्खः--

पूर्वनष्टां तु योभूमिमेकश्चेदुद्धरेत् क्रमात् ।
यथाभागं लभन्तेऽन्ये दत्वाऽशं तु तुरीयकम् ॥

इति । क्रमादित्यत्र अभ्यागतमिति शेषः । यदन्यत्स्वयमार्जितमि