पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४०६

पुटमेतत् सुपुष्टितम्
375
व्यवहारकाण्डः

इति । व्यासोऽपि--

क्रमायाते गृहक्षेत्रे पुत्रपौत्रास्समांशिनः ।

अथ विभागानन्तरकालमुत्पन्नस्य विभागकल्पनामाह याज्ञवल्क्यः--

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् ।

अस्यार्थः-- विभक्तेषु पुत्रेषु पश्चात्सवर्णायां भार्यायामुत्पन्नो विभागभाक् । विभज्यत इति विभागो-- भागः-- पित्रोर्भागः तं भजतीति विभागभाक् । पित्रोरूर्ध्वं तयोरंशं लभत इत्यर्थः । असवर्णायामुत्पन्नस्तु स्वांशमेव पित्र्याल्लभते । मातृकं तु सर्वमेवेत्याह विज्ञानेशः । उभयमपि सर्वमेवेत्याहुरपरार्कप्रभृतयः ।

ऊर्ध्वं विभागाज्जातस्तु पित्र्यमेव धनं हरेत् ।

इति स्मृतेः । सामान्येन पित्रोरिदं पित्र्यमिति व्याख्याङ्गीकारात् । तथा--

आनीशः पूर्वजः पित्रोः भ्रातुर्भागे विभक्तजः ।

इति स्मरणात् । पित्रोः-- मातापित्रोः विभागे-- विभागात्पूर्वं उत्पन्नो न स्वामी । विभक्तजश्च भ्रातुर्भागे न स्वामीति वचनार्थः । तथा विभागोत्तरकालं पित्रा यत्किञ्चिदार्जितं तत्सर्वं विभक्तजस्यैव । तथा च विष्णुः--

पुत्रेस्सह विभक्तेन पित्रा यत्स्वयमार्जितम् ।
विभक्तजस्य तत्सर्वं अनीशाः पूर्वजास्स्मृताः ॥

इति । ये च विभक्ताः पित्रा सह संसृष्टाः तैस्सार्धं पितुरूर्ध्वं विभक्तजो विभजेत् । तथाऽह मनुः--

संसृष्टास्तेन वा ये स्युर्विभजेत स तैस्सह ।

इति । यत्र तु पितुः द्वौ वा त्रयो वा वहवः पुत्रास्तत्र