पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२०

पुटमेतत् सुपुष्टितम्
389
व्यवहारकाण्डः

इति--

अपत्यलोभाद्या तु स्त्री भर्तारमति वर्तते ।
सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥

इति पुत्रार्थं पुरुषान्तराश्रयणं निषेधति । तस्माद्विहितप्रतिषिद्धत्वाद्विकल्प इति वक्तुमयुक्तम् । न च-- 'अपत्यलोभाद्या तु स्त्री' इति सति भर्तरीति वाच्यं;

मृते भर्तरि म्रियेत शय्यां वा परिपालयेत् ।

इति विष्णुवचनात् । अत्र मृते भर्तरि जीवति यदा तत्परायणा भर्त्रेकपरतन्त्रा स्त्रीधर्मोक्तप्रकारेण म्रियेत; मृते भर्तरि तत्परायणा स्त्रीधर्माव्युदासार्थं शय्यां वा परिपालयेदित्युक्तं । तत्प्रकारो वक्ष्यते । अतो वाग्दत्ताविषयमिति विज्ञानेशः । भारुच्यादयस्तु न सहन्ते-- अपत्यलोभाद्या तु स्त्रीभर्तारमतिवर्तते' इति वचनं जीवद्भर्तृकाविषयम्--

'नान्यस्मिन्विधवा नारी नियोक्तव्या द्विजातिभिः ।

इति सार्थवादकवचनं देवरादिव्यतिरिक्तान्यपरं । नियोक्तुर्निन्दाश्रवणं देवरादिव्यतिरिक्तेषु ये नियोक्तारस्तद्विषयं । स्त्रीणां व्यभिचारस्य बहुदोषश्रवणं नियोगव्यतिरिक्तव्यभिचारविषयं । अतश्च--

'अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः' ।

इति पशुधर्मदृष्टान्तोक्तेरैच्छिको व्यभिचारो देवरादिव्यतिरिक्तनियोगश्च निषिध्यते । देवरादिव्यतिरिक्तनियोगः पशुधर्मतुल्यः । अतश्च न शय्यापरिपालनपुत्रोत्पादनयोर्विकल्पः । किं तु पुत्रवत्या शय्यापरिपालनं दुहितृमत्या वा । तदभावे नियोगादप्यपत्योत्पादनमावश्यकं ।