पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२२

पुटमेतत् सुपुष्टितम्
391
व्यवहारकाण्डः

अक्षतायां क्षतायां वा जातः पौनर्भवस्सुतः ।
दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत् ॥
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमस्स्यात्स्वयं कृतः ।
दत्तात्मा तु स्वयं दत्तो गर्भे विन्नस्सहोद्वजः ॥
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः ।

औरसः-- उरसा जातः-- स च धर्मपत्नीजः पुत्रो मुख्यः । तत्समः औरससमः पुत्रिकापुत्रः--

अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलङ्कृताम् ।
अस्यां यो जायते पुत्रः समे पुत्रो भवेदिति ॥

इति वसिष्ठवचनात् । पुत्रिकापुत्र इत्यत्र षष्ठीसमासो गम्यते । पुत्रिकैव पुत्रः-- पुत्रिकापुत्र इति कर्मधारयोऽपि विवक्षितः । यथाऽऽह गौतमः-- 'तृतीयःपुत्रिकैवेति' तृतीयः पुत्रः पुत्रिकैवेत्यर्थः । क्षेत्रजः-- क्षेत्रजात-- नियोगादुत्पन्नः । सगोत्रेणेतरेण वेत्युत्तरेणान्वयः । इतरेण-- सपिण्डेन देवरेण वा । गूढजो गूढोत्पन्नः पितृगृहे प्रच्छन्नमुत्पन्न इत्यर्थः । सवर्णजत्वनिश्चये सतीति शेषः । एवं कानीनादावप्यूह्यम् ।

माता पिता वा दद्यातां यमद्भिः पुत्रमापदि ।
सदृशं प्रीतियुक्तं च स ज्ञेयो दत्तकस्सुतः ॥

आपद्ब्रह्मणादनापदि न देयः । दातुरयं प्रतिषेधः । तथा एकपुत्रो न देयः । 'न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वेति' वसिष्ठस्मरणात् । अनेकपुत्रसद्भावेऽपि ज्येष्ठो न देयः ।

ज्येष्ठेन जातमात्रेण पुत्रो भवति मानवः ।

इति । तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारमाह