पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४२५

पुटमेतत् सुपुष्टितम्
394
श्रीसरस्वतीविलासे

षामित्याह। अयमेव वक्षः श्रेयान्। क्षेत्रजस्य विशेषो दर्शितो मनुना--

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात्पैतृकाद्धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥

इति । द्वादशविधपुत्राणां मध्ये षण्णामेव दायभाक्त्वं । उत्तरेषामदायभाक्त्वं--

औरसः क्षेत्रजश्चैव पुत्री दत्तिम एव च ।
गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥
कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥

उभयविधस्य षट्कस्य बान्धवत्वं समानं । अतश्च समानगोत्रत्वेन च सपिण्डत्वेन चोदकप्रदानाधिकारित्वं वर्गद्वयस्यापि समानमेव । किंतु स्वपितृसमानोदकसपिण्डानां सन्निहितरिक्थहराभावे पूर्वषट्कस्यैव रिक्थहरत्वं नेतरषट्कस्येति ध्येयं । नन्वेवं--

'गोत्ररिक्थे जनयितुर्न भजेद्दत्तिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतस्स्वधाम् ॥

इति । मनुवचनाद्दत्तिमस्य स्वजनकगोत्रसापिण्ड्ययोः निवृत्तौ कथं 'दत्तिमोऽपि स्वजनयितुः स्वधां कुर्यादिति' विष्णुवचनमिति चेदुच्यते-- तत्तु दत्तिमजनकस्य सन्तत्यभावे वेदितव्यं । उपरिष्टात्प्रपञ्च्यते । अतश्चौरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वं पूर्वस्यपूर्वस्याभावे अविशिष्टं । औरसस्य तु 'एक एवौरसः पुत्रः पित्र्यस्य, वसुनः प्रभुः' इत्यनेनैव रिक्थभाक्त्वमुक्तं । यत्तु--

भ्रातॄणामेकजातानामेकश्चेत्पुत्रवान् भवेत् ।