पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४३९

पुटमेतत् सुपुष्टितम्
408
श्रीसरस्वतीविलासे

जाया पत्नीत्युच्यत इति । अतश्च पत्युः पित्र्ये कर्मण्यपि भ्रात्राद्यपेक्षया अग्रेसरत्वं पत्न्या एवाह बृहस्पतिः--

पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ।

इति । पिण्डदान इति शेषः । अत्र वृद्धमनुः--

अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं हरेत च ॥

उत्तरार्धे पाठक्रमादर्थक्रमोऽवगन्तव्यः । पत्नी भर्त्रंशं पूर्वं लभते पश्चात्पिण्डं दद्यात् । न पुनस्तस्यां सत्यां भ्रात्रादिरित्यर्थः ।

पिण्डदोंऽशहरश्चैषां पूर्वाभावे परःपरः ।

इत्यत्राप्येवमेव व्याख्येयं । अंशहरणस्यैव पिण्डदाननिमित्तत्वेनोक्तत्वात् । शयनं पालयन्ती-- सुसंयतेत्यर्थः । कृत्स्नमंशं लभेतेति कृत्स्नशब्दार्थमाह प्रजापतिः--

जङ्गमं स्थावरं हेम रौप्यधान्यरसाम्बरम् ।
आदाय दापयेच्छ्राद्धं मासषाण्मासिकादिकम् ॥
पितृव्यगुरुदौहित्रान् भर्तृश्वशुरमातुलान् ।
पूजयेत्कव्यपूर्ताभ्यां वृद्धानाथातिथींस्तथा ॥

रूप्यं-- त्रपुसीसादिकं । कव्यं-- पित्रर्थसंकल्पितमन्नं । पूर्तं खातादि । एतदुक्तं भवति-- स्थावरेण सहितं कृत्स्नमंशमादाय धनसाध्यस्त्र्यधिकारश्राद्धपूर्तादिकं पत्युरात्मनश्च श्रेयस्साधनं धर्मजातं पत्न्या गृहीतधनानुसारेण साध्यमिति । यत्तु बृहस्पतिनोक्तं--

यद्विभक्तधनं किञ्चिदाध्यादि विविध स्मृतम् ।
तज्जाया स्थावरं मुक्त्वा लभेत मृतभर्तृका ॥