पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४४३

पुटमेतत् सुपुष्टितम्
412
श्रीसरस्वतीविलासे

इति वचनद्वयं दुहितृरहितपत्नीविषयं वेदितव्यं । 'दायादा ऊर्ध्वमाप्नुयुरिति । यावज्जीवं हि तत्स्वाम्यम्' इति स्मरणद्वयसामर्थ्यात् । यद्यपि सन्तानहीनाया उपरमे ज्ञातीनामेव धनं; तथाऽपि दुहितृसहितायाः पत्न्या उपरमे तद्दुहितृदौहित्रादीनामेव तद्धनप्राप्तिः । तद्वदत्रापि दुहितृरहितपत्न्या उपरमे दुहित्रादीनामभावे तत्पित्रादीनां धनप्राप्तिर्माभूदिति दायादा ऊर्ध्वमाप्नुयुरित्यवगन्तव्यं । तस्मादपुत्रस्य विभक्तस्य स्वर्यातस्य ससृष्टिनो भर्तुर्धर्मपत्नी सकलं स्थावरं जङ्गमं च गृह्णातीत्येवम्परं पत्नीदुहितरश्चेत्यादिवचनजाते पत्नीग्रहणमिति स्थितम् ।

 तत्र पत्न्यभावे दुहितर इति बहुवचनं समानजातीयानामसमानजातीयानां समविषमांशप्राप्त्यर्थमिति लक्ष्मीधरः । तथा च कात्यायनः--

पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी ।
तदभावे तु दुहिता यद्यनूढा भवेत्तथा ॥

इति । बृहस्पतिरपि--

भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता ।
अङ्गादङ्गात्संभवन्ती पुत्रवद्दहिता नृणाम् ॥
तस्मात्पितुः धनं त्वन्यः कथं गृह्णीत मानवः ।

इति । अत्र ऊढानूढासमवाये अनूढैव गृह्णाति; तदभावे ऊढा दुहिता 'यद्यनूढा भवेत्तथेति' विशेषस्मरणात् । तथा प्रतिष्ठिताप्रतिष्ठितासमवाये अप्रतिष्ठितैव; तदभावे प्रतिष्ठिता । 'स्त्रीधनं दुहितॄणां अप्रत्तानामप्रतिष्ठितानां चेति' गौतमवचनस्य पितृधनेऽपि समानत्वात् । चकारः पुत्रतुल्यन्यायप्रतिपादनपर इत्याहुः ।