पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४५०

पुटमेतत् सुपुष्टितम्
419
व्यवहारकाण्डः

इति । एतेषां गोत्रजाभावे धनसम्बन्धः । तत्र चान्तरङ्गत्वात्प्रथममात्मबान्धवा धनभाजः । तदभावे पितृबान्धवाः । तदभावे मातृबान्धवा इति क्रमो वेदितव्यः । न चात्र पितुः सकाशान्मातुरेवाभ्यर्हितत्वात्तद्बान्धवानां पितृबान्धवेभ्यः पूर्वमेव धनभाक्त्वमिति वाच्यम् ।

पितुस्सकाशादन्येभ्यो येभ्यो माता गरीयसी ।

इति स्मरणान्मातुरेवाभ्यर्हितत्वं न मातृबान्धवानामिति । पितृबान्धवेभ्यः पश्चादेव मातृबान्धवानां धनभाक्त्वमिति युक्तमुत्पश्यामः । तदभावे आचार्यः ।

उपनीय तु यश्शिष्यं वेदमध्यापयेद्द्विजः ।
सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥

इति अनेन योनिसम्बन्धवद्विद्यासंबन्धोऽपि धनभाक्त्वहेतुरिति सूचितं । तदभावे शिष्यः । शिष्येऽपि विद्यासम्बन्धस्य विद्यमानत्वात् । अत एवाहापस्तम्बः-- 'पुत्राभावे यस्सपिण्डः प्रत्यासन्नः तदभावे अचार्यः तदभावेऽन्तेवासीति' । अनेनास्मिन्वचने पुत्राभावे प्रत्यासन्न इत्यनेन योनिसम्बन्धो धनभाक्त्वे हेतुः तदभावे आचार्य इत्यादिना विद्यासम्बन्धो धनभाक्त्वे निमित्तमिति । शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकस्मादाचार्यादुपनयनाध्ययनतदर्थज्ञानप्राप्तिः सः सब्रह्मचारी भ्रातृतुल्यः । तदभावे ब्राह्मणद्रव्यं यः कश्चिच्छ्रोत्रियो गृह्णीयात् 'श्रोत्रिया 'ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्निति' गौतमस्मरणादिति विज्ञानेशः । भारुच्यादयस्तु सब्रह्मचारिणां भ्रातृतुल्यतया तत्पुत्राणां तत्पत्न्यादीनामभावे श्रोत्रियब्राह्मणगामित्वमाहुः । असहायादयस्तु योनिसम्बन्धानन्तरं विद्यासम्बन्धादाचार्यगामि त्वेतद्धनं ।