पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/४९०

पुटमेतत् सुपुष्टितम्
459
व्यवहारकाण्डः

अत्र विशेषमाह याज्ञवल्क्यः--

ग्राहकैर्गृह्यते चोरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधे च तथाचाशुद्धवासकः ॥

अयमर्थः-यश्चोरोऽयमिति जनैर्विख्याप्यते असौ ग्राहकैः-- राजपुरुषदण्डपाशकरादिभिः ग्रहीतव्यः । लोप्त्रं-- गृहीतद्रव्यैकदेशः चिह्नं वा खनित्रादि । पदं चोरेण भूमौ प्रक्षिप्तपदचिह्नं प्राक् प्रख्यातचौर्यः पूर्वकर्मापराधी । अशुद्धवासक असहस्थानवासवान् । किञ्च--

अन्योऽपि शङ्कया ग्राह्यः जाति नामादिनिह्ववैः ।
द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः ॥
परद्रव्यगृहाणां च पृच्छका गूढचारिभिः ।
निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ॥

इत्यादिचोरग्रहणोपायाः मानवीयधर्मशास्त्रे प्रतिपादिताः । लोकप्रसिद्धत्वान्नेह प्रपञ्च्यन्ते । एतैर्लिङ्गैरयमेव चोर इति निश्चित्याधः पातयितुं न शक्यते ॥ तथाह नारदः--

अन्यहस्तात्परिभ्रष्टमकामादुत्थितं तु वा ।
चोरैर्वापि प्रतिक्षिप्तं लोष्टं यत्नात्परीक्षयेत् ॥

इति । तथा--

असत्यास्सत्यसङ्काशास्तथ्याश्चातथ्यसन्निभाः ।
दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥

इति । साक्ष्यादिमानुषप्रमाणैर्घटादिदिव्यप्रमाणैश्च चोरत्वसंदेहनिराकरणद्वारा चोरत्वं निर्णेतव्यमिति किमर्थं लोकसिद्धचोरग्रहणोपायप्रतिपादनाय स्वानुभवेनेत्युपरतं । अत्र स्तेयमात्रविषयमाह मनुः--