पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०५

पुटमेतत् सुपुष्टितम्
474
श्रीसरस्वतीविलासे

अत्र विशेषमाह मनुः--

ब्रह्महा च सुरापश्च तस्करो गुरुतल्पगः ।
एते सर्वे पृथग्वध्या महापातकिनो नराः ॥

प्रतिषिद्धसुरायाः पाता सुरापः । तस्करो ब्राह्मणसुवर्णस्तेयी । ब्राह्मणसुवर्णापहरणं महापातकमित्यापस्तम्बस्मरणात् । एतच्च ब्राह्मणव्यतिरिक्तविषयं ।

महापातकयुक्तोऽपि न विप्रो वधमर्हति ।
निर्वासनाङ्कने मौण्ड्यं तच्च कुर्यान्नराधिपः ॥

दण्डे कृतेऽपि तेषां दोषोऽस्त्येव ।

कृतदण्डोऽप्यसंभाष्यो ज्ञेय उत्तमसाहसे ।

इति उत्तमसाहसानुकल्पत्वेनातिदुष्टतयाऽत्राप्यसम्भाष्यत्वं वेदितव्यं । अयमेवार्थः प्रपञ्चितो मनुना--

असंभोज्या ह्यसंयाज्या असंपाट्या विवहिनः ।
चरेयुः पृथिवीं सर्वां सर्वकर्मबहिष्कृताः ॥
ज्ञातिसम्बन्धिभिस्वेते त्यक्तव्याः कृतलक्षणाः ।
निर्वाचो निर्णमस्काराः तन्मनोरनुशासनम् ॥

इति । यत्तु बोधायनोक्तं 'क्षत्रियादीनां ब्राह्मणवधे वधस्सर्वस्वहरणं चेति' तत्साहसरूपविषयं वेदितव्यं । अत्र विशेषमाह मनुः--

तटाकछेदकं हन्यादप्सु शुद्धवधेन वा ।
स यदि प्रतिसंस्कुर्याद्दद्याच्चोत्तमसाहसम् ॥

कात्यायनस्तु विशेषमाह--

हरेद्भिन्द्याद्दहेद्वापि देवानां प्रतिमादिकम् ।
तद्गृहं चापि यो भिन्द्यात् प्राप्नुयात्पूर्वसाहसम् ॥