पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५०७

पुटमेतत् सुपुष्टितम्

अथ वाक्पारुष्याख्यस्य पदस्य विलासः.


तल्लक्षणमाह नारदः--

देशजातिकुलादीनामाक्रोशं व्यङ्ग्यसंयुतम् ।
यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥

पारुष्यं-- रूक्षीकरणं । वाचा मनसो रूक्षीकरणं वाक्पारुष्यं । व्यङ्ग्यसंयुतं व्यङ्ग्यार्थयुक्तं प्रतिकूलार्थमुद्वैगार्थं । अयमर्थः-- हिंसकाः प्राच्या इति देशाक्रोशः । विप्रास्त्वनाचारा इति जात्याक्रोशः । मैत्रीशून्या वैश्वामित्रा इति कुलाक्रोशः । आदिग्रहणात्स्वरूपाक्षेपोऽपि गृह्यते । यथार्हं विद्याशून्य इति व्यङ्ग्यसंयुतं भगिन्यादि गमनारोपः सुरापोऽसीत्यादिमहापातकाभियोगश्च । तत्र दण्डविधिमाह बृहस्पतिः--

समजातिगुणानां तु वाक्पारुष्ये परस्परम् ।
विनयो विहितश्शास्त्रे पणा अर्धत्रयोदशाः ॥

जातिमात्रे साम्ये विशेषमाह मनुः--

समजातौ तु सर्वेषां द्वादशैव व्यतिक्रमे ।

व्यतिक्रमो-- वाग्व्यतिक्रमः वाक्पारुष्यमिति यावत् । वाग्व्यतिरिक्तव्यतिक्रमस्य पौर्वापर्यादिविशेषाभावे द्वयोः समदोषयोः द्वादशपण एव दण्डो भवतीत्यर्थः । अत एव सुमन्तुः--

पारुष्यदोषादुभयोर्युगपत्संप्रवृत्तयोः ।
विशेषश्चेन्न दृश्येत विनयश्चेत्समस्तयोः ॥

विनयः-- शिक्षा दमः । विशेषदर्शने तु तदनुसारेण विषम एव

476