पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१०

पुटमेतत् सुपुष्टितम्
479
व्यवहारकाण्डः

उपपातकयुक्ते च गोघ्नोऽसीत्येवमादिकै ।
त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ॥
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ।

जातिपूगाः-- जातिसंघाः । अत्र प्रतिप्रसवमाह बृहस्पतिः--

गुणहीनस्य पारुष्ये ब्राह्मणो नापराध्रुयात् ।
पतितं पतितेत्युक्त्वा चोरं चोरेति वा पुनः ॥
वचनात्तुल्यदोषस्स्यात्... ... .. ... ..... ।

इति । वचनात्तुल्यवचनादित्यर्थः । यत्र अभियोगादौ पाणीत्यादिकं साधयेत् तत्र वचनाद्दोषो न स्यादित्यर्थः । एवं श्रुताभिजनदेशकर्मशरीरपितृमातृगुरुवृद्धाद्यधिक्षेपदर्शने च तन्निबन्धनोच्चावचदण्डविधायकाः स्मृतयो यद्यपि बह्व्यः समुच्चयकारैस्समुच्चिताः; अस्माभिस्तु संप्रति तदनुष्ठानाभावात् ग्रन्थविस्तरतः किमर्थमित्युपरतं ॥

इति श्रीप्रतापरुद्रदेव महाराजविरचिते स्मृतिसंग्रहे
सरस्वतीविलासे व्यवहारकाण्डे वाक्पारुष्या-
ख्यस्य पदस्य विलासः