पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१२

पुटमेतत् सुपुष्टितम्
481
व्यवहारकाण्डः

बृहस्पतिरपि--

भस्मादिना प्र(क्षि)क्षेपणं ताडनं च करादिना ।
प्रथमं दण्डपारुष्यं दमः कार्योऽत्र माषकः ॥
इष्टकाफलकाद्यैश्च ताडने तु द्विमाषकः ।
कार्यः कृतानुरूपैस्तु लग्ने घाते दमो बुधैः ।
एष दण्डस्समेषूक्तः परस्त्रीष्वधिकेषु च ।
द्विगुणस्त्रिगुणो ज्ञेयः प्राधान्यापेक्षया बुधैः ॥

इति । तथा च याज्ञवल्क्यः--

भस्मपङ्करजस्स्पर्शे दण्डो दशगुणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥
समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ।

द्विगुणदमः विंशतिपणात्मकः । कात्यायनस्तु विशेषमाह--

छर्दिमूत्रपुरीषाद्यैरापाद्यस्स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥

इति । स्पष्टोऽर्थः । अत्र कात्यायनस्तु वाक्पारुष्यदण्डप्रकारमस्मिन् दण्डपारुष्येऽतिदिशति--

वाक्पारुष्ये यथा प्रोक्ता प्रातिलोम्यानुलोमतः ।
तथैव दण्डे पारुष्ये पात्या दण्डा यथाक्रमम् ॥

अत्र याज्ञवल्क्यः--

विप्रपीडाकरं छेद्यमङ्गमब्राह्मणस्य च ।
उद्गूर्णे प्रथमो दण्डस्संस्पर्शे तु तदर्धकः ॥

यथाऽऽह भृगुः--

येनकेनचिदङ्गेन हिंस्याछ्रेयांसमन्त्यजः ।
छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥

S.VILASA
61