पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१४

पुटमेतत् सुपुष्टितम्
483
व्यवहारकाण्डः

मध्ये दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥

किञ्च--

चेष्टाभेदनवाग्रोधनेत्रादिप्रतिरोधने ।
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसम् ॥
एकं घ्नतां बहूनां च यथोक्तोद्द्विगुणो दमः ।

अयमर्थः-- यदा पुनर्बहवो मिळिताः एकस्य भङ्गादिकं कुर्वन्ति तदा यस्मिन्नपराधे योयो दण्ड उक्तः तत्रास्मात् द्विगुणो दण्डः प्रत्येकं वेदितव्य इति । अत्रोशना--

यत्र नोक्तो दमस्सर्वैरानन्त्यात्तु महात्मभिः ।
तत्र कार्यं प्रतिज्ञाय कर्तव्यं दण्डधारणम् ॥

आनन्त्यात् दण्डार्हव्यक्तीनामिति शेषः--

मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।
यथायथा महद्दुःखं दण्डं कुर्यात्तथातथा ॥
अभिघाते तथा च्छेदे भेदे कुड्यावपातने ।
पणान् दाप्यः पञ्चदश विंशतिं तद्व्ययं तथा ॥

मुद्गरादिना कुड्याभिघाते विदारणे द्वैधीभावे च यथाक्रमं पञ्चदशपणो विंशतिपणश्च दण्डो वेदितव्यः । अपि च--

दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥

अयमर्थः-- परगृहे दुःखजनकं कण्डकादि द्रव्यं क्षिपन् षोडशपणान् प्राणहरं भुजङ्गविषादिकं क्षिपन् मध्यमसाहसं ।

किञ्च--

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां च द्विगुणप्रभृतिः क्रमात् ॥