पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५१८

पुटमेतत् सुपुष्टितम्
487
व्यवहारकाण्डः

उभाभ्यामपि राज्ञे तत्पणचतुर्थांशो दातव्य इत्याह विष्णुः-- 'द्वन्द्वयुद्धे समाह्वये पणचतुर्थांशो राज्ञे दातव्य' इति । पणचतुर्थांश इत्यनेन उभाभ्यां दातव्यः कर इति प्रतीयत इत्याह भारुचिः । अत्र विशेषमाह विष्णुः--'मल्लमहिषमर्जं समाहूतं जयिने दद्यात्पराजितं पणं चापि दद्यात्' इति । अयमर्थः-- समाहूतं समाह्वय इति इष्टमल्लमहिषान् वर्जयित्वा मेषकुक्कुटातिरिक्तादिकं मृतं वा हीनं वा जयिने दद्यात् । यदि न ददाति राज्ञा दातव्य इति । तत्र द्यूतसभाधिकारिणो वृत्तिमाह-- 'ग्लहवृद्धिं गृह्णीयात् सभिकः' इति । सभिकः-सभ्यः द्यूत इत्यनुवर्तते । वृद्धिपरिमाणमाह याज्ञवल्क्यः--

ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद्द्यूतकितवादितराद्दशकं शतम् ॥

परस्परसम्प्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तदधिकप्रमाणावेति विज्ञानेशः । सावृद्धिर्यस्यासौ शतिकवृद्धिः । तस्माद्धूर्तकितवात्पञ्चकं शतमात्मवृद्ध्यर्थं सभिको गृह्णीयात् । इतरस्मात् जितद्रव्यस्य दशमं भागं गृह्णीयादिति यावत् । तस्य कर्तव्यमाह विष्णुः-- 'द्यूतं कारयेत्सभिको देयं च दद्यात्तत्कृतमिति । तथा च नारदः--

सभिकः कारयेद्द्यूतं देयं दद्याच्च तत्कृतम् ।

इति । तत्र विशेषमाह याज्ञवल्क्यः--

स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् ।
जितमूद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥

इति । जितमुद्ग्राहयेज्जितसकाशादुद्धरेत्तज्जेत्रे दद्यात् । द्यूतकारिणां विश्वाससाधनं सकृत्सकृत्सत्यवाक्यं दद्यात् ॥