पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५३२

पुटमेतत् सुपुष्टितम्
501
व्यवहारकाण्डः

कृतं वरुणायेति सङ्कल्प्य ब्राह्मणेभ्यः स्वयं दद्यात् । यस्मादन्यायेनार्जितात्सकाशाद्दण्डरूपेण यावद्गृहीतं तावत्तस्मै प्रदेयमिति । अथवा सङ्गत्यन्तरं--

भूतच्छलानुरोधेन द्विगतिस्समुदाहृतः ।

इति व्यवहारस्य छलानुसरणं तत्वासरणं इति गतिद्वयमुक्तं । तत्र तत्वानुसरणेन सप्तदशविवादपदान्यनुक्रान्तानि । छलानुसरणेन प्रकीर्णकाख्यं विवादपदमनुक्रान्तमिति । तथा च बृहस्पतिः--

साक्षिसभ्यार्थसन्नानां दूषणे दर्शनं पुनः ।
स्ववाचैव जितानां तु नोक्तः पौनर्भवो विधिः ॥

इति । अत्र व्यवहारान्नृपः पश्येदिति विधिः स्वापराधेन व्यवहारस्य समाप्तत्वात् स्ववागनुसरणरूपच्छलमेवावलम्बते न तु प्रमाणान्तरगवेषणां विलम्बासहत्वाद्विधेः ।

अत्र विशेषमाह मनुः--

अमात्याः प्राड्विवाको वा यः कुर्यात्कार्यमन्यथा ।
तत्स्वयं नृपतिः कुर्यात्तान् सहस्रं च दण्डयेत् ॥

अतः पुनर्न्यायो राजैकनियत इति स्वयंनृपतिपदाभ्यां गम्यते । अत्र प्रतिप्रसवमाह कात्यायनः--

न क्षेत्रगृहदासानां दानाधमनविक्रयाः ।
अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णितम् ॥

अस्वतन्त्रकृतं परावर्त्यमेव नास्त्यत्र पुनर्न्याय इति भावः । अनु वर्णिताः स्वतन्त्रेणादिष्टाः । अस्वतन्त्रानाह नारदः--

अस्वतन्त्राः स्त्रियः पुत्राः दासाद्याश्च परिग्रहाः ।

इति । परिग्रहा उपजीविनः । अत्र विशेषमाह कात्यायनः--

अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् ।