पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५४

पुटमेतत् सुपुष्टितम्
23
व्यवहारकाण्डः

मौल्यानिति बहुवचनं सप्त वाऽष्टौ वा कार्या मन्त्रिण इति । तथाच मनुः ।

मौल्यान् शास्त्रविदश्शूरान् लब्धरक्षान् कुलोद्भवान् ।
सचिवान् सप्त वाऽष्टौ वा कुर्वीत सुपरीक्षतान् ॥ इति ।

 अत्र विशेषमाह याज्ञवल्क्यः--

स मन्त्रिणः प्रकुर्वीत मौलान्प्राज्ञान्शुचीन्स्थिरान् ।
तैस्सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततस्स्वयम् ॥ इति ।

स राजा महोत्साहादिगुणयुक्तः प्राज्ञः हिताहितविवेककुशलः, मौल्या व्याख्याताः, स्थिराः महत्यपि हर्षविषादस्थाने विकाररहिता इति विज्ञानेश्वरः । भारुचिस्तु स्थैर्यं नाम मित्र भेदेऽपि स्वभावतोऽवस्थानं स्वामिहितैषणमित्यर्थः । शुचयो निष्कळङ्काः एवं मन्त्रिभिस्सार्धं राजा राज्यं सन्धिविग्रहादिकार्यं चिन्तयेत् । ततः सर्वशास्त्रार्थकुशलेन ज्योतिर्विदा ब्राह्मणेन सह कार्यं सञ्चिन्त्य ततः स्वयं स्वबुद्ध्या चिन्तयेत् । अत्र विशेषमाह विष्णुः--

 "चत्वार ऋत्विजो वृणुयात् सदस्यं पञ्चमं श्रौतस्मार्तक्रियासिद्धय" इति । चत्वार ऋत्विज इति ब्रह्मा होता अध्वर्युरग्निरिति केचित् । केचिद्ब्रह्माऽध्वर्युर्होतोद्गातेति महर्त्विजश्चत्वार इत्याहुः । श्रौतस्मार्तक्रियानुष्ठानसिद्धर्थं सदस्यपञ्चमान् ऋत्विजो वृणुयादित्यर्थः ।

 गौतमस्तु विशेषमाह--

  "उपद्रष्टापि सम्पाद्य" इति । अत एव अविशेषेणोक्तं याज्ञवल्क्येन ।