पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/५७

पुटमेतत् सुपुष्टितम्
26
श्रीसरस्वतीविलासे

"भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च ।
अक्षयोऽयं निधीराज्ञां यद्विप्रेषूपपादितम् ॥

ब्राह्मणेभ्यः पात्रभूतेभ्यः भोगान् सुखानि तत्साधनद्वारेण दद्यात् । सुखसाधनानि दद्यादित्यर्थः । वसूनि सुवर्णरूप्यप्रभृतीनि नानाप्रकाराणि दद्यात् । शेषं व्यक्तार्थम् ।

 साधारणधर्मत्वेन दानविधौ प्राप्ते राज्ञां धनमावश्यकमिति पुनर्वचनं याज्ञवल्क्यस्य । स च तदेव प्रस्तौति--

"अस्कन्नमव्यथं चैव प्रायश्चित्तैरदूषितम् ।
अग्नेस्सकाशाद्विप्राग्नौ हुतं श्रेष्ठमिहोच्यते ॥

अस्यार्थः-- अग्नेस्सकाशादग्निसाध्याद्भूरिदक्षिणात् राजसूयाश्वमेधादेरपि विप्राग्नेर्हुतं श्रेष्ठमुच्यते । यत् एतदस्कन्नं क्षयरहितं अव्यथं पशुहिंसादिरहितं प्रायश्चित्तादिरहितं च यद्ब्राह्मणेभ्यो दीयते । तथा च मनुः--

"नृपाणामक्षयो ह्येष निधिर्ब्राह्मे निधीयते ।
न तं स्तेना न चामित्रा हरन्ति न च नश्यति ॥
तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ।
न स्कन्दति न व्यथते न विनश्यति कर्हिचित् ।
वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ इति ।

तत्र विशेषमाह याज्ञवल्क्यः--

"दत्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥" इति ।