पृष्ठम्:सरस्वतीविलासः (व्यवहारकाण्डः) .pdf/८

पुटमेतत् सुपुष्टितम्

ix

विषयाः--
पृष्ठसङ्ख्या
 
अकृतापि वृद्धिर्भवति तत्र च प्रकारभेदाः तत्तन्मतेन
224-226
 
अकृतायाः वृद्धेः क्वचिदपवादः नारदमतेन संवर्त-
 कत्यायन-याज्ञवल्क्यानां च मतेन
"
 
वृद्धेरुपरमः तत्र नारदस्य बृहस्पतेः व्यास-कात्या-
 यनयोश्च मतानि
227
 
सुवर्णमद्यादिविषये द्विगुणैव वृद्धिः
228
 
एकदा एकस्मिन् प्रयुक्तस्य धनस्य वृद्धिः समूल-
 द्वैगुण्यान्नातिक्रामतीति मनुमतं
"
 
विज्ञानयोगिमतमप्येतदेव
"
 
बृहस्पति-विष्णु-वसिष्ठानां मते तत्तद्विषयविशेषे-
 वृद्धेरनुपरम एव
228-229
 
संवत्सरादूर्ध्वं वृद्धिग्रहण प्रतिषेधः मनुमते
"
 
तदाश्रयनिर्वाहे अपरार्क चन्द्रिकाकारयोर्मतभेदः
229-230
 
ब्राह्मणस्वविषये चोरितस्यापि वृद्धिः प्रदापनीया
 तत्र प्रभेदाश्च विष्णुपितामहकात्याय-बृह-
 स्पतीनां मतैः
230-231
 
ऋणिना उत्तमर्णे निहितस्य बन्धकस्य परिपालन-
 व्यतिक्रमे लाभस्य मूलस्य व हानिरेव
"
 
गोप्याधेर्भोगे सति वृद्धिर्नास्ति याज्ञवल्क्यमतेन
"
 
 " " " मनुमतमप्येवमेव
"
 
बन्धकरक्षणव्यतिक्रमे लाभमूलयोर्नाशे व्यवस्था
231-232
 
दैविके राजकृते वा बन्धकविनाशे न लाभमूलयो-
 र्नाशः सवृद्धिकं मूलं वा देयं आथ्यन्तरं वा-
 देयमधमर्णेन
"
 
कपटेन आधेरतदनुरूपस्य करणे ऋणिनो दण्डः
 अनुरूपस्याधेः प्रदापनं च
232
 
ग्रहीतृदोषादाधेर्विनाशे सलाभस्य ऋणस्य शोधनं
 ऋणिने आधिमूल्यप्रदानं च
"
 
आधिकरणकाले तद्भोगश्चेद्धनिना नापेक्ष्यते परस्ता-
 दपि तदभोग एव
233