पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
सटीकसाङ्ख्यतत्वकौमुद्याम् ।



यत उक्तम्-‘'मूलेति” । मूलश्चासौ प्रकृतिश्चेति मूल प्र- कृतिः । विश्वस्य कार्यसङlतस्य सा मूलम्, न त्वस्या- मूलान्तरमस्ति, अनवस्थाप्रसङ्गात् । न चानवस्थायां प्र माणस्तीति भावः ।

कृतिः"इतिसूत्रविरोध इति परास्तम् । वैषम्यावस्थायां प्रकृतिनाशप्र- सङ्गेनात्रैव सूत्रस्य तात्पर्यात् । ‘तत्त्वान्तरोपादानात्वं प्रकृतित्वम्’ इति तु प्रकृतिसामान्यलक्षणम् ।"सत्त्वरजस्तमसां साम्यावस्था पृकृतिः" इतिसूत्रोक्तप्रकृतिसामान्यलक्षणस्य “अष्ठं प्रकृतयः" इति कपिलखुत्रोक्तमहदादिप्रकृतिष्वव्याप्तिनिरासाय “मूले मूलाभा- वादमूलं मूलम्” इति सूत्रेण मूलेन प्रकृतिविशेषितेतिमूलपदाभिप्रायम- जानञ्छङ्कते कस्मादिति । तदभिप्रायं जानन् समाधत्ते इत्यतइतिन त्वस्य मूलान्तरमिति । नच ‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’ इत्यादिस्मृतिविरोध इति वाच्यम् । पुरुषस्य कुटस्थ्यहान्यापत्त्या ‘‘अजामेकाम्" इत्यादिश्रुतिविरोधाच्च त- स्मादियादिवाक्यस्य पुरुषसंयोगादिभिरभिव्यक्तिरूपगौण्युत्प- त्यभिधायकत्वेन विरोधाभावात् । प्रधानस्य गौण्युत्पत्तिकथनं तु पुरुषस्य भोगापवर्गसम्पादकत्वेन प्रधानस्य पुरुषशेषत्वसूच- नाय । बीजाङ्कुरजन्मना कर्माद्यनवस्थावदत्रेष्टपात्तिमाशाङ्क्याह नचेति । बीजाद्यनवस्थायां प्रत्यक्षादिप्रमाणसत्त्वात्प्रधानादेर- नुमानकल्प्यत्वेन दृष्टान्तवैषम्यमिति भावः ।

 *ननु ‘प्रामाणिकी अनवस्था न दोषाय’ इति प्रवादोऽसङ्गतः। तथाहि-अनन्तपदार्थघटिताया अनवस्थाया निर्णयविषयत्वभावेन प्रामाणकत्वाभावात् । न ह्यांनर्णीतं प्रामाणकञ्च संभवात, अर्थनिर्णयकत्वेनैव प्रमाणानां प्रामाण्यादिति ।

 अत्र केचित् आत्मनः स्वस्याश्रयोऽर्थात्स्वयमेव स आत्मा- श्रयः । स्वनिष्ठप्रयोज्यतानिरूपितस्वनिष्ठप्रयोजकत्वमिति यावत्- . 4A =