पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
सङ्क्षेपतः पदार्थनिरूपणम् ।




 मूलक्षतिकरीमहुरनवस्थां हि दूषणम् ।
 वस्वानन्त्यादशक्तेश्च नानवस्था हि दूषणम् ॥

इति ।

 अथ पञ्चमः स्वतःप्रमाणमतो न पूर्वोक्तदोषस्तर्हि द्वितीयो- ऽपि प्रथमे न प्रमाणमिति नियामकाभावः सामग्प्यास्तुल्यत्वात् । यत्र सामग्री तुल्या तत्र कार्यं तुल्यम् ,यथा तुल्यस्वभावेषु तन्त्वादिषु पटादिकं तद्वत् । अथ किञ्चिद्विशेषं परिहररूपं कल्पयसि तेन न्यायेनोभयत्रापि तुल्यत्वमिति । तदेवं प्रयत्नजन्यत्वं जगतः सिद्धांमेियाहुः ।

 एतं तर्कभदा एव यत आत्माश्रयां, अन्यान्याश्रयः,चक्रकम् अनवस्था, व्याघातःप्रतिबन्दीत्येतैरापाद्यैर्भिद्यमाना षट्तर्कीष्यते । षण्णां तर्काणां समाहारः षत्तर्कीत्यर्थ इति तर्कवादिनः । विरुद्धसमुच्चयो व्याघातः । चोद्यपरिहारसाम्यं प्रतिबन्दी । तर्क- सामान्यलक्षणं तूक्तमक्षपदैः-"अविज्ञाततत्वेऽर्थे कारणोपप- त्तितस्तत्त्वज्ञानर्थमूहस्तर्कः” इति । (न्या० ० अ० १ आ० १ सू० ४० ) तर्क इति लक्ष्यनिर्देशः, कारणोपपत्तित ऊह इति लक्षणम् । अविज्ञाततत्त्वेऽर्थे तत्वज्ञानार्थमिति प्रयोजन- कथनम् । करणं व्याप्यं तस्योपपत्तिरारोपस्तस्माद्य ऊह आ- रापः अर्थाद्व्ययापकस्य । तथाच व्याप्यस्याहर्यारोपाद्यो व्यापक- स्याहस्याहार्य्यारोपः स तर्क इति । निर्वह्निः स्यादद्रव्यं स्याद्’ इत्यादिवारणाय व्याप्यस्येति । तव्यप्यारोप्धीनस्तदरोप इत्यर्थ- लाभाय व्यापकस्येति । आरोपग्रहणं तु तर्कस्य प्रमाणत्वनिराक- रणाय । अर्थग्रहणं तु विज्ञातृनिराकरणार्थम् । अविज्ञाततत्त्वग्रहणं तु तर्कप्रवृत्तिं प्रति विषयतया संशयस्योपयोगिता सुचनाय । अ- यथा तर्केण द्वयोः पक्षयोरेकतरनिषेधेनैकतरस्य प्रमाणविषय- तया नियतजिज्ञास्यत्वं न स्यात् , एकतरस्य जिज्ञासानिवृत्तिर्वा ॥ नच तर्कस्यापि संशयनिर्णयान्यतरात्मकवत्ततः पृथक्करणम



१०