पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
सङ्क्षेपतः पदार्थनिरूपणम् ।



विकल्पे क्रियमाणे स्वीकर्तुमशक्यत्वात् । किं परमार्थतो व्याप्यतया व्यापकतया च व्यवस्थितयोर् व्यथाकाद्यंशमपहाय स्वरूपेण व्याप्य- स्येष्टत्वरूपमभ्युपगतं व्यापकस्य चानिष्टत्वरूपमुत व्याप्यव्यापका- कारणेष्टत्वनिष्टत्वे । तत्र नाद्यः । धूमाग्न्योर्विद्य्मानमपि व्या- प्यव्यापकभावमज्ञात्वा धूमेन वह्निप्रसञ्जनेऽन्यतरासिद्धव्याप्तिक- तया तर्कमूलभयसिद्धव्याप्त्यभावेन प्रशिथिलमूलत्वात्तर्काभासे- ऽतिव्याप्तेः । धूमस्य व्यप्यत्वमग्नेश्च व्यपकत्वं न च । येनेष्यते तं प्रति धूमेनाग्निप्रसञ्जने वह्निव्यापकत्वस्य तम्प्रत्यसिद्ध्या तर्क भासेगतत्वाच्च । न च तेषां सत्तर्कत्वमेवेति तु शङ्क्यम् । नै- यायिकादिभेर्व्याप्यतयाऽनङ्गीकृतेन मीमांसकैर्नैयायिकादीन् प्रति व्याप्यतया प्रतिपादयितुमशक्येन वस्तुगत्य व्याप्येन श्रावण- त्वादिन शब्दस्य शब्दत्ववन्नियत्वप्रसञ्जने उक्तलक्षणसत्त्वा- त्सतर्कत्वापत्त्या मीमांसकस्य विजयापत्तेः । न च शङ्कनादादी- नामनित्यत्वेन श्रावणत्वकथमनैकान्तिकस्य वस्तुगत्या व्या- यत्वमिति वाच्यम् । ध्वन्यन्यत्वेन विशेषितवान् । नपि द्विती- यः । उभयेष्टेन स्यवह्रादिना व्याप्येनोभयानिष्टस्य सत्तायां स- तश्रयखस्य व्यापकस्य प्रसञ्जने---


 यश्चोभयोः समो दोषः परिहारोऽपि वा समः ।
 नैकः पर्यनुयोक्तव्यस्तादृगर्थविचरणे ॥


 इति न्यायेन प्रयोक्तुरपि प्रतिकूलतया। तर्काभासेऽतिव्याप्तेः। नचभ्युपगतव्याप्यमनभ्युपतव्यपकं प्रति स्त्रयं व्याप्यतयाऽनिः- ष्टेन व्यापकत्वप्रसञ्जनं तर्क इत्युक्ते नायं दोष इति वाच्यम् । अदृष्टादिनोभयेष्ठेन प्रमेयत्वव्यप्येन मीमांसकं प्रत्यनिष्टस्य तत्प्रत्य- क्षत्वस्य व्यापकस्य प्रसञ्जने तर्के स्वयमनिष्टेनेति वेशेषणाभावा- दव्याप्तेः । अधिकन्तु के खण्डनादावनुमन्धेयमित्याहुः ।

 अपरे तु आत्माश्रयादेस्तर्कस्य मूलव्याप्तौ प्रमाणोपगमे व्या-


११