पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७
सङ्क्षेपतः पदार्थनिरूपणम् ।

क्षया भावस्य लघुत्वत् वन्ह्याद्युत्कर्षाद्दहाद्युत्कर्षदर्शनाञ्च । अन्य- थोस्कर्षादेराकस्मिकत्वापत्तेः । एतेन दण्डादेरप्येवं सति घ- टकारणता न स्यात्, तत्रापि तदन्वयव्यतिरेकयोः घटकर्यानु त्पादाग्रिमसमयसम्बन्धाभवविषयतयाऽन्यथासिद्धिसम्भवादिति परास्तम् । प्रथमोपस्थित्यादिहेतुभिर्दण्डघटयोरेव प्रथमसम्बन्धक- ल्पनात् । न च । पश्चाद्दण्डादिव्यनिरेकस्य कार्यव्यतिरेका- ग्रिमसमयसम्बन्धाभावप्रयोजकत्वकल्पनवद्दण्डादेरपि घटादिव्यतिरेका- ग्रिमसमयसम्बन्धाभावप्रयोजकत्वावश्यत्वे पूर्वकल्पितं हेतुत्वं त्य ज्यतामिति व।च्यम् । असति बाधके त्यागायोगात् । उपजी- व्यविरोधाञ्च । नच मण्याद्यभावस्य दाहद्यकारणत्वे मण्या दिकालेऽपि दाहादिः स्यात् , तदानीमपि दाहसामग्रीसवादिति वाच्यम् । कार्यानुत्पादस्याग्रिमसमयसंबन्धस्यैव बलीयस्या म- प्यादिघटितसामग्र्या प्रथमसम्पादनेन तदनीं दाहाद्यपत्त्यसम्भवात्। न च यस्य कायनुत्पादनिमित्तत्वं तदभावस्य तत्कार्यहेतुत्वमिति नियम इति वाच्यम् । प्रायश्चित्तस्य दुःखानुत्पादाग्रिमसमयसम्बन्ध- ऽपि तदभावस्य दुःखहेतुत्वेन व्यभिचारात् । नच | प्रायश्चित्तभावस्य दुःखहेतुत्वमसिद्धमिति वाच्यम् । मण्याद्यभावान्वयव्यतिरेकवत्तदन्वयव्यतिरेकयोरन्यथा- सिद्ध्या तस्य कारणत्वं मनाभावात् । न चाँग्रमसमयसम्ब- न्धाभावत्वस्य मण्याद्यभावजन्यत्ववच्छेदकत्व दाहत्वाद्यपेक्षया गौरवमिति वच्यम् । कार्यानुपादस्य मण्यादिनिमित्तकत्वासम्भवेन मण्याद्यन्वयव्यतिरेकयोः कारयानुत्पदग्रिमसमयसंबन्धतदभाववि- षयत्वेनाग्रिमसमयसम्बन्धाभावस्यैव प्रथमपस्थितत्व अन्वयव्य- तिरेकयोस्समानविषयत्व नियमेन दाहादिकायेवदिनोऽपि तस्यैव तत्प्रयज्यत्वस्यावश्यवक्तव्यत्वाद् अवश्यक्लुप्तवन्ह्यादिना दाहा - दिकार्योपपत्या दाहत्वादेस्तत्कार्यतावच्छ्दकत्वे मानाभावाञ्च गौ-