पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
सटीकसाड्ख्यतत्त्वकौमुद्यम् ।



रवस्याकिञ्चित्करत्वात् । अथ मण्यद्यभाव दाहादिकारणमिति वदन्प्रष्टव्यः किं कंवलमण्याद्यभाव उत उत्तेजकाभवविशिष्ट इति । नाद्यः। उत्तेजकसमवधाने मण्यादिसत्त्वेऽपि दाहदशनात् । नान्यः । प्रतिबन्धकतशक्तिविघटकोत्तेजकत्वस्याभावकारणताग्रहाधीनप्रति- बन्धकताबोधाधीनत्वेन चक्रकापत्तेरिति । तत्र वन्ह्यभवेऽतिव्या- प्तिवारणाय सामग्रीकालीनेत्यनुत्पादविशेषणम् । नच वन्ह्याद्यभावः प्रतिबन्धकःवन्ह्यभावात् , दाह्याभावाद् दाहनुत्पत्तौ 'इदानीं दाहः प्रतिबद्ध' इति वृद्धप्रसिद्ध्यभावात् । लाघवान्मणित्वादिकमेव दाहाभावे प्रयोजकतावच्छेदकं न मण्यभावभावत्वं गौरवात् । अतो मण्याद्यभावव्यत्रेकस्यान्यथासिद्धतयाऽपि न मण्याद्यभावस्य दाहादिहेतुत्वम्स्व। न च मणित्वादोकमेव मण्याद्यभावाभावत्वम् । मणित्वस्य निष्प्रतियोगिकत्वात्। ‘मणिर्मण्यभावाभावः इति भि- न्नतया प्रतीतेश्च । नच प्रतिबन्धकाभावस्याकारणत्वे प्रति- . योग्युपलम्भाभावोऽपि अभावधीहेतुर्न स्यात् तत्रापि प्रतिबन्धकव- त्प्रतियोग्य्पलम्भस्याभावज्ञानानुत्पादाग्रिमसमयसम्बन्धाभावनिमित्त्त्वे त्वे तद्व्यातिरेकस्याभावज्ञनानुत्पादाग्रिमसमयसम्बन्धाभावनिमित्तत्वे ऽन्यथासिद्धत्वात् । प्रतियोग्युपलम्भत्वापेक्षया प्रतियोग्युपलम्भा- भावाभावत्वस्य गौरवंणाभावज्ञानानुत्पादप्रययोजकतावच्छेदकत्व सम्भवेन प्रतियोग्युपलम्भाभावव्यातिरेकस्यान्यथासिद्धत्वाच्चेति वाच्यम् । इष्टपत्तेः । एवं विहितनित्यनैमित्तिकाकरणमपि न प्रत्यवायहेतुः । न च यथेष्टचरणप्रसङ्गः । विहितविरुद्धकरण स्य तत्कालीन कायिकमानसादेः प्रत्यवायहेतुतया यथेष्टाचरण सम्भवत् । तदुक्तं भट्टपादैः


 स्वकाले यदकुर्वंस्तु करोत्यन्यदचेतनः ।
 प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यत इति ।


 अस्यार्थाः -स्वकाले विहितका्ले । अन्यत् विहितविरुद्धम् ।