पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
८९
सङ्क्षेपतः पदार्थनिरूपणम् ।



अचेतनः-कृत्यीकृत्यविवेकशून्यः । प्रत्यवायः-दोषः-पाप- मिति यावत् । अस्प-विहितविरुद्धकर्र्त्तुः पुंसः । तेनैव विहेितवेरुद्धकरणेनैव । अश्वावेन-विहिताकरणलक्षणन । सः प्रत्यवायो न जन्यत इति । अथ ‘प्रतिवन्धकाभावो दाहादि- कारणम्’ इति वदन् प्रष्टव्यः-किं प्रतिबन्धकाभावत्वेन मणिमन्त्रौ षधाद्यभावस्य कारणत्वम् , उत । मण्याद्यभावसमुदायत्वेन ? नाद्यः । अन्योन्याश्रयस्योक्तस्वाव् । द्वितीयेऽप्युत्तेजकस्थले व्यभिचारे- णोत्तेजकाभावविशिष्टमण्याद्यभावकूटत्वेन हेतुत्वं वाच्यम् । तत्र चात्तजकत्वं दुनैरूपम् । तथा हि-उत्तजकत्व न कार्यानुकूलत्वम् दाह्यसंयोगादेरपि तथात्वापत्तेः । न चेष्टपत्तिः । प्रतिबन्धके सत्यपि कार्यपफ़्त्तेः । न च प्रतिबन्धके सति कार्यानुकूलत्वम् । उ- त्ते जकभावविशिष्टस्यैव प्रतिबन्धकत्वेन तत्सत्त्वे उत्तेजकासम्भ- वेनोक्तलक्षणसम्भवात्, मण्यादेः कायेमात्रे व्यभिचरेण प्र- तिबन्धकप्रयुक्तानुत्पत्तिप्रतियोगिकार्यत्वावच्छेदेनानुकूलता ग्राह्या, तथा च प्रतिवन्धकग्रहे उत्तेजकग्रह:, तद्ग्रहे च तद भवविशिष्ट- मण्याद्यभावकारणताग्रहपुरस्सरं प्रतिबन्धकत्वग्रहः, इति परस्प- राश्रयाच । नाऽपि शक्त्यनुकूलत्वम् । नैयायेकमते तदभावत् , मीमांसकमतेऽपि वन्ह्यादिशक्तेस्तत्सहभावित्वेनोत्तेजकस्य त- दनुकूलत्वास,भवात्। एतेन कार्याभवव्याप्याभावप्रतियोगित्व मुत्तेजकत्वम्’ इति परास्तम् । कर्यमात्रविवक्षायां व्यभिचारात्, प्रतेिबद्धकार्यविवक्षायामप्युत्जकप्रतिबन्धकोभयाभावस्थलीयदाहा- दौव्यभिचारात् , उक्तपरस्पराश्रयदोषप्रसङ्गाच्च । नाSपि साम- ग्र्युत्तरकालीनकार्यानुपादप्रयोजकाभावप्रतियोगित्वम् । कार्या- नुपादस्य समग्र्यनन्तरकालीनत्वानुपपत्त्या प्रतिबन्धकाभावस्य कारणत्वानुपपत्तेः , सामग्रपदानुपदाने च सहकरेिमात्रे ऽतिव्याप्तेरुक्तत्वात् । नाऽपि यदभावविशिष्टत्वेन प्रतिबन्धकत्वं


१२