पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
९०
सटीकसाङ्ख्यतत्वकौमुद्यम्



कतमाः पुनः प्रकृतिविकृतयःकियत्यंश्चेत्यत उक्त स्-“महदाद्याः प्रकृतिविकृतयः सप्त" इति । प्रकृतयश्च विकृतयश्च तr इति प्रकृतिविकृतयः” सप्त । तथा हि-महत्तत्वम् अहङ्कारस्य प्रकृतिः, बिकृतिश्च



तत्प्रतियोगित्वम् । अभावकारणताग्रहे कारणीभूताभावप्रतियो- गितया मण्यादेः प्रतिबन्धकत्वग्रहः । तद्ग्रहे च तद्विशेषणीभूता- भावप्रतेियोगेितयोत्तेजकत्वग्रहः । तद्ग्रहे चोत्तेजकाभावविशिष्टमण्याद्य भावकारणताग्रह', इति चक्रकापत्तेः । एतेन ‘कारणीभूताभावप्रति योगिविशेषणाभावत्व मुत्तेजकत्वम्" इति परास्तम् । नापि कार- णान्यत्वे सति कार्याभावप्रयोजकाभावप्रतियोगित्वम् । तत्र यत्कि- श्चित्कारणान्यत्वे विवक्षिते वन्ह्यादेरप्युत्तेजकत्वापत्तेः, नि- खिलकारणान्यत्वविवक्षायाञ्च प्रतिबन्धकाभावकारणग्रहात्पूर्वं निखिलकारणान्यत्वस्य ग्रहीतुमशक्यतया । परस्पराश्रयात् । एतेन ‘कारणाभवातेिरिक्तकार्याभावप्रयोजकाभावप्रतियोगित्वम्' इति प- रास्तम् । नाऽपि प्रतिबन्धकाभावेतरसकलसाधनसमवधानकालीन कार्यभावप्रयोजकाभावप्रतियोगित्वम् । चक्रकापत्तेः । अधिक- न्तु खण्डनादावनुसन्धेयमिस्याहुः ।

 कतमः-कंस्वरूपा इति धर्मिस्वरूपप्रश्नः, क्रियत्य इति सङ्ख्याप्रश्न इति विभागः । स्वरूपमाह-महदाद्या इति । सङ्ख्या- माह-सप्तेति । कस्य को विकृतिः ? प्रकृतिश्च कस्य ? इत्यतस्ता विवृणोति-तथा हीति । प्रकृतिविकृतित्वञ्च-तत्वान्तरोपादानत्वे सति कार्य्यत्वम् । यत्तु-अजन्यत्वे सति जनकत्वं प्रकृतित्वम् तत्वविभाजकोपाध्यवच्छिन्नजनकत्वे सति जन्यत्वं प्रकृतिविकृति- त्वमिति; तन्न । आद्ये ‘अष्टौ प्रकृतयः' इति कपिलसूत्रोक्तमूलप्रकृत्य- तिरिक्तभकृतिष्वव्याप्तेः । मूलप्रकृतित्वमित्युक्ते तु न दोषः। अ- न्त्ये तवीविभाजकमूलप्रकृतित्वाद्यवच्छिन्नजन्यताया अप्रसिद्धेः ।