पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
९९
सङ्क्षेपतः पदार्थनिरूपणम्।



षासिद्ध्या न परत्वाद्य समवयेिकारणवटकतया कालसिद्धः । तत्र तरणिकर्मणो घटेन साक्षासम्बद्धाङ्गीकारे ‘घश्चलति’ इति धीप्रसङ्गः । समवायसम्बन्धस्थले तथाऽङ्गीकारेऽपे तद्विलक्षणस- बन्धत्वेनाऽत्र तथाकल्पनाऽसम्भवात् । अन्यथा-तत्र मतेपि ‘च- लति’ इति धीप्रसङ्गात् । न च कार्यकारणान्यतरैकार्थसमवयस्या Sसमवायकारणतनिवाहकप्रत्यासत्तरभावन कथ सूर्यस्पन्दस्या ऽसमवायिकारणत्वमिति वाच्यम् । तादृशनित्यसम्बन्धमात्रस्यैव तत्वात् । नन्वेवमप्यद्रव्यनेिरूपतस्य साक्षात्सम्बन्धस्य समवायत्व- नियमभङ्गापात्तिः। घटपटसम्योगे व्यभिचारवारणायऽद्रव्यनिरूपितेति। घटदौ तद्वारणाय सम्बन्धते । परम्परासम्भन्धव्यभिचारवारणाय साक्षादिति, इति चेन्न । समवयतरिक्तसम्बन्धग्राहकमानबाधापत्या तादृशनियमे मानाभावात् । गगनपरिमाणदावीश्वरीयज्ञानादि- सम्बन्ध व्यभिचाराच्चेत्याहुः ।

 अपरे तु-छान्दोग्ये दशमाध्याय "अथ यत्रौतस्माच्छारीरादु- क्रामत्यथैतैरेव रश्मिभिरूर्द्ध आक्रमते", एवं मुण्डकेऽपि ‘नयन्त्येताः सूर्यस्य रश्मरो यत्र देवानां पतिरेकाधिवासः’, एवं छान्दोग्ये दश- मे प्रपाठके “अमुष्मादादित्याप्रतायन्ते ता आसु नाडीसु सुप्ताः" इत्यहोरात्राद्यवशेषणाSहस्करकरनिकरसम्वन्धश्रवणात् , निदाघ- समये निशास्वपि प्रतापादिकार्यदर्शनेन किरणानुवृत्तिकल्पनाञ्च इत्थं चाऽहस्करकरनिकरसम्बन्धेन तरणिस्पन्दस्यैव परत्वाद्य समवायिकारणतया ‘इदनीम्’ इत्यादिधीनिर्रवाहकतया च परि- शेषासिद्धया न कालसिद्धिः । स्तोकाहस्करकरनिकरसम्बन्धस्य निखातेऽपि सम्भवेन न तत्र क्षणादिव्यवहारनुपपत्तिः । अत एव ‘युगपज्जायन्ते’ 'युगपत्तिष्ठन्ति’ ‘युगपत्कुर्वन्ति’ ‘युगपन्न जायन्ते' इत्यत्रोत्पयदौ यौगपद्यम् , अयौगपद्यं च-एक सूर्यगत्यवच्छिन्न- त्वंम्, परस्परभिनैकैकसूर्यगत्यावच्छिन्नत्वम्, ‘चिरं तिष्ठन्ति’"क्षिप्रं