पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
सङ्क्षेपतः पदार्थनिरूपणम् ।



रानिष्ठोक्तोदयगिरिसंयुक्तसंयोगपर्याप्तसङ्खयादिव्याप्यसङ्ख्यादिप र्याप्त्यधिकरणोक्तोदयगिरिसंयुक्तपंयोगवद्देशवुत्तिः प्रयोगः, एवं ‘काशीतः प्रतीच्यां प्रयगः’ इत्यादौ काशीनिष्ठोक्तोदयगिरि- संयुक्तसंयोगपर्याप्तसङ्ख्यादिव्यपकस्सङ्ख्यादिपर्याप्त्यधिकरणोक्तो दयगरेिसयुक्तसंयोगवद्देशवृत्तिः प्रयागः , इत्याद्यन्वयवोधसम्भ- वत् । न च । भिन्नदिगवस्थितयोर्योनार्द्धयोजनानान्तरितयोः कनिष्ठज्येष्ठयोरपि परापरव्यवहारेण कालकृतपरत्वापरत्ववैलक्ष- ण्यात्तदसमवायिकारणस्संयोगाश्रयतया दिक्सिद्ध्रिति वाच्यम् । जन्यगुणचन भावकार्त्वेन वा दिग्पिण्डसंयोगासमवायिकारण कत्वरूपसाध्यस्य दिगप्रसिद्ध्या साधयितुमशक्यत्वात् । असमवा- यिकारणकन्वसाधने तु व्यवहर्तुः स्वेन संयुक्तपृथिव्यादिभिर्हस्त- दण्डादिसंयोगानामल्पीयस्त्वभूयस्त्वाभ्यामर्थान्तरत्वपत्तेः व्यवहर्त्तु- र्निवेशान्न परापरव्यवहार उदयगिरिप्रचुरप्रचुरसंयोग हेतुक, भेिन्न- दिगवस्थितयोजनार्द्ध्योजनान्तरित्योस्तुल्योदयगिरिसंयुक्तसंयोगा- श्रययोरपि परापरव्यवहारात् इति परास्तम्[१] । न चैवमपि प्रमात र्य्यपि परापरव्यवहारप्रसङ्गः, प्रचुराप्रचुरसंयुक्तसयांगाधिकरणत्वेन प्रतीयमानने एव तादृशव्यवहारात् , प्रमातुस्तु अवधित्वेन प्रतीतेः । यदा तु प्रमातैव तदधिकरणेत्वनाऽनुसन्धीयते; तदा भवत्येव प्र- मातरि परापरव्वहारः । यथा-"चतुर्योजनान्तरिता मत्तो वाराणसी" ’द्वियोजनान्तरितं शुभ्रपुरम्' इत्यनुसंधाय परा वारणसी' ’अपरं शुघ्रपुरम्, इत्यादिव्यवहारः तथा- ’वाराणसीतः परोऽहम्' इत्यादिः। यदि च प्रमातुर्विभुवेन मृतत्वस्यैव तत्समवायिकारणतावछेदक- त्वेन च तत्र परदैिव्यवह।रो न सम्भवति, तदा प्रमातृपदं त- च्छरीरपरं बोध्यम् । यद्यपि परत्वादेः सघाधवेन प्रतीतेर्ने सं- यांगादनऽन्यथासिद्धिः संयोगादेः सावधित्वाभावत्, तथापे-


 १ निरुक्तसम्बन्धेन दिशः क्लृप्तपदार्थातिरिक्तत्वं परास्तमित्यर्थः ।