पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
सांख्यकारिकाः ।



 लिङ्गस्याऽऽविनिवृत्तेस्तस्मात् दुःखं स्वभावेन(१)॥ ५५ ॥
 इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
 प्रतिपुरुषविमोक्षार्थं स्वर्थ इव परार्थ आरम्भः ॥ ५६ ॥
 वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
 पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७॥
 औत्सुक्यनिवृत्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
 पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ ७८ ॥
 रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यत् ।
 पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥५९॥
 नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः।
 गुणवत्यगुणस्य सतस्तस्यऽर्थमपार्थकं चरति ॥ ६० ॥
 प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
 या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥
 तस्मान्न बध्यते ऽद्ध न(२) मुच्यते नाऽपि संसरति कश्चित् ।
 संसरति बध्यते मुच्यते च नानश्रया प्रकृतिः ॥ ६२ ॥
 रूपैः सप्तभिरेव तु(३)बध्नात्यात्मानमात्मना प्रकृतिः।
 सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥ ६३ ॥
 एवं तत्त्वाभ्यासान्नाSस्म न में नऽहमित्यपरिशेषम् ।
 अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥
 तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् ।
 प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवास्थितः स्वस्थः ॥ ६५ ॥
 दृष्टा सययुपेक्षक एको दृष्टाऽहमित्युपरमत्यन्या ।
 सति लंयोगेऽपि तयोः प्रयोजनं नाऽस्ति सर्गस्य ॥ ६६ ॥
 सम्यग्ज्ञानाधिगमाद्धर्मादीनामकरणप्राप्तौ ।
 तिष्ठति संस्कारवशाञ्चक्रभ्रमवत् धृतशरीरः ॥ ६७ ॥
 प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
 ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नेति ॥ ६८॥
 पुरुषार्थज्ञानमिदं गुह्य परमर्षिणा समाख्यातम् ।
 स्थित्युत्पत्तिप्रलयाश्चिन्यन्ते यत्र भूतनाम, ॥६९ ॥
 एतत्पवित्रमग्प्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।




 (१)समासेन–इति भ० पाठः।
 (२)बध्यते नापि मुच्यते-इति माठ० पा० ।
 (३)एवं बध्नाति-इति मा० पा० ।