पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
अनुमाननिरूपणम् ।



उपाधिलक्षणज्ञानस्यैव हेतौ व्यभिचरविषयकत्या ! उपाधिज्ञानान-- न्तरभुपाधेन व्यभिचरनुमाननर्थक्यापत्तेः । साधनपदं साधन- तावच्छेदकावच्छिन्नपरम् । तन ‘द्रव्यं गुणकमन्यत्वविशिष्टसत्त्वा- त्' इत्यादौ घटादौ नाऽतिप्रसङ्गः। न वा ‘द्रव्यं गुणान्यवे सति । सत्त्वात्' इत्यादौ साधनव्यापकगुणान्यवादौ। 'धूमवान्वह्ने’ "पृथिवी द्रव्यत्वात्’ इत्यादौ संयोगादिवारणाय—प्रतियोगिव्यधिकरणत्व- मत्यन्ताभावविशेषणम् । ‘द्रव्यं जतेः’ इत्यादौ विशिष्टसत्त्वादिस- ङ्थहाय-प्रतियोगितावच्छेदकावच्छिन्नेति । न च साधनवति य- त्किञ्चिप्रतियोगितावच्छेदकावच्छिन्नसत्त्वेनोक्तभावप्रसिद्धवार- णाय-साधनवति स्वप्रतियोगितावच्छेदकावच्छिन्नानाधिकरण- त्वनिवेशावश्यकत्ववे तत्तदुपाध्य भावस्य स्वपदनोपदानात तदन- नुगमेन सकलोपाधिसाधारणमीदृशमपि लक्षणं न । सम्भवतीति वाच्यम् । साधनवन्निष्ठभेदप्रतियोगितावच्छेदकावच्छिन्नत्वेन प्र- तियोगीितानामनुगमसम्भवान् । धूमादिसाध्यकासद्धेतौ ह्रदत्वादि- वारणाय-साध्यसमानाधिकरणेत्यादि । न च तद्वारणाय–सा- ध्यसामानाधिकरण्यमेव निवेश्यमिति वाच्यम् । साध्यासमान- धिकरणार्द्रेन्धनाद्यसग्ङ्ग्राहापत्तेः । न चैवमपि जलवृत्तित्वविशिष्टद्रव्य- त्वादावतिप्रसङ्गः,स्वविष्टाधिकरणसाध्याधिकरणकत्वेन चरम- धर्मविशेषणे स्ववाननुगमेन । सकलोपाधिसाधारण्यानिर्वाहादिति वाच्यम् । साध्यवन्निष्ठाधिकरणतानिरूपकतावच्छेदकस्व स्य विवक्ष- णीयवत् । तथा च लघीयसा साध्यसमानाधिकरणेत्यादि- विशेषणेनैव पर्यवसितसाध्यव्यापकविशेषणेन साध्यविरुद्धजलत्वा- देर्वारणे तदनिवेशेन,यत्तत्त्वानिवेशेन चऽस्मिन्मते लाघवमिस्याहुः तन्न । साध्यासमानाधिकरणधर्मनिवेशपक्षे तुल्यत्वे, सध्यव्याप- काभावपक्षे अभावाधिक्येन गौरवात् । प्रार्थानुमानस्थळे उपा- घिघटकसध्यव्यभिचारपर्यवसिततादृशसधनोद्बावनेनैव कृतकृत्य-