पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
अनुमाननिरूपणम् ।



ग्राहकप्रमाणभावे तात्पर्यमिति । तस्यायमाशयः-`स श्यामो मित्र- तनयवत्' इत्यदौ सत्प्रतिपक्षोन्नायकस्यापि शाकपाकजत्वादेः सा- ध्यव्यापकत्वग्राहकप्रमाणशून्यत्वादाभासत्वं स्यादतस्सत्प्रतिपक्ष इतेि । तथा च ' स स्यामो मित्रातनयत्वात् 'इत्यादौ शाकपाकजत्वादो नि- रुक्तरूपसत्त्वे न तस्यऽऽभसत्वमित्यर्थः । न चैवमपि “काकः श्यमो मित्रतनयत्वात्’ इत्यादों तस्याऽऽभासत्वापात्तिर्दुर्वारा । तत्र तस्य निरु क्तरूपवत्वाभावादिति वाच्यम् । सप्रतिपक्षोन्नयनौपयिकरूपमादाय- ऽऽभसतायामिष्टपत्तेः। तत्र तस्य व्यभिचरोन्नायकतया दूषकत्वेनो- न्नयनौपयिकरूपवैकल्याभावेनाऽऽभासत्वविरहादुपाधित्वं सुघटम् । न चैवं “पर्वतो धूमवान् वह्नेः" इत्यादौ, आद्यविशेषणन्यत्वेन सत्प्रतिप क्षोन्नयनपयिकनिरुक्तरूपशून्यत्वेनाऽऽर्द्रेन्धनादेरप्याबासतापत्तिरि- तेि वच्यम् । यत्पक्षकयत्साध्यकयत्साधने यदुन्नायकतयोद्भावयितु- रुपाधेर्दूषणत्वमभिमतं, तदुन्नयनौपयिकरूपवैकल्यस्ययैवाऽऽभासत्वे प्रयोजकत्वात् । तथा च—यादि ‘पर्वतो धूमदान्वन्हेः’ इत्यादौ स्त्प्र- तिपक्षोनायकतया , तर्हि इष्टापत्तिः , नो चेत्तदाऽस्दुपाधित्वमिति । अत एव 'यत्र यदुन्नायकतया दूषणत्वमुपधेः तत्र तदुन्नयनोपयि- करूपवैकल्यमेवाऽऽभासत्वे प्रयोजकम्’ इति दीधितिग्रन्थोपि सङ्ग- च्छते इति । अस्योदहरणमाह-यथाऽन्व्यतिरेकिणी साध्ये बा- धोन्नीतान्यपक्षेतर इति । अस्योदाहरणं-'पर्वतो वह्निमान्धूमात्’ इत्यदों पर्वतेतरत्वादि । केवलान्वयिसध्ये सध्याभावप्रस्सिध्या ऽन्वयव्यतिरेकिणीति । अन्वयः-साध्यतावच्छेदकसम्बन्धः, तद- वच्छिन्नव्यतिरेकमतियोगिनीत्यर्थः । ‘जलह्रद वह्निमान्द्रव्यत्वात्’ इत्यादौ ह्रदेतरत्वदेर्व्यतेिरेकस्य सध्याभाववद्वृत्तित्वविरहाद्बाधो न्नीतान्येति-पक्षविशेषणमिति । साध्याभाववत्तया प्रमितान्येत्यर्थः ।

 अत्र विचारयामः-'असाधारणविपर्ययश् इति सूत्रम् । व्य- भिचरोनायकत्वपक्षे बाधोन्नीतान्यपक्षेतरत्वस्योपाध्याभासतां बो-



१९