पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
सटीकसाङ्ख्यतत्वकौमुद्यम् ।



धयति , उत सम्प्रतिपक्षोन्नयकवपक्षे । नाद्यः । पूर्वोक्तरीत्या त- द्व्यभिचारेण साधने साध्यव्यभिचारासाधनेऽसाधारण्यानकाशात् । न द्वितीयः । उपाधिव्यतिरेकहेतुना साध्याभावसाधनेऽन्वयव्याप्तिः ग्रहप्रतिबन्धकस्याऽसाधारण्यस्याऽदोपत्वात् । अत एव ‘यद्व साध्य- व्यापकाभाववद्वृत्तितया साध्यव्यभिचारित्वमुर्न्नयम्' इति मूला- विरोधित्वोपपादकः , इदञ्च सप्रतिपक्षोन्नायकत्वमभ्युपेत्य’ इति दी- । धितिरप्यसङ्गत इव प्रतिभाति । सत्प्रतिपक्षेऽऽभासत्वाङ्गीकारेपि व्यभिचारोन्नायकत्वपक्षे सदुपाधितयाऽनित्यदोषतापस्या तु 'उपाधे- र्नित्यदोषवत्’ इति मूलविरोधः । किञ्च ‘वाह्निरनुष्णः कुंतकव।व ’ इत्यादौ बाधोन्नतिपक्षेतरत्वस्याऽऽभासतापत्तेः । व्यतिरेके पक्षमा- त्रवृत्तित्वरूपासाधारण्यात् । नचेष्टपत्तिः । तस्य साध्यव्याकत्व - निश्चयेन सदुपधत्वात् ।

 अप्रसिद्धसाध्यविपर्ययः २ । यथा केवलान्वयिनि साध्ये पक्षेतरत्वादिः = "अप्रसेद्धः"-असत् साध्यविपर्ययो यस्य’ इत्यत्र यत्पदार्थस्य पदार्थैकदेशे साध्येऽन्वयः । तथा चऽप्रसिद्ध- विपर्ययसाध्यक इत्यर्थः-अत्यन्ताभावप्रतियोगितानवच्छेदकाव- ।च्छन्नसाध्यसम्बध इत्ति यावत् । साध्यतावच्छदकरूपण व्यतिरे- काप्रतियोगित्वे निश्चिते तेन रूपेण साध्यव्यतिरेकसिद्ध्यसम्भवादा- भासत्वम् । ‘पक्षेतरवादिः ’ इयत्राऽऽदिपस्त्पक्षेतरातिरिक्तवस्तुमा त्रधमेपरिग्रहः । केवलन्वयिनि साध्ये कुत्रचित्साध्यव्यपकत्वस्य क्वचिञ्च साधनाव्यापकत्वस्य विरहद्वस्तुमात्रधर्मस्यैवोपाध्याभा- सत्वादिति भावः । ‘अप्रसिद्धोऽज्ञतः साध्यविपर्ययोऽस्य’ इत्युक्ते ‘पृथिवीतरेभ्यो भिद्यते पृथिवीत्या" इत्यादावज्ञातेतरभेदसिद्धिवत् व्पापकव्यतिरेकेण ज्ञातस्य साध्यविपर्ययस्य सिद्धिसम्भवादा- भासत्वं न स्यादिति ।

 अघ्र विचरयामाः -असत्पदं विहाय सदिग्धार्थकाप्रसिद्ध-