पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
अनुमाननिरूपण ।



व्यतिरेकमुखेन प्रवर्तमानं निषेधकमधीतम् |

 तत्रावीतं शेषवत् । शिष्यते परिशिष्यते इति शेषः स एव विषयतया यस्यास्यनुमानज्ञानस्य लच्छेषवत् । यदाहुः-‘प्रसक्तप्रतिषेधे, अन्यत्राप्रसङ्गात् शिष्यमाणे सम्प्रत्ययः परिशेषः” इति ( वात्स्यायन-न्यायभाष्यम् अ० १ आ ० १ स्० ५) अस्य चाऽवीतस्प व्यातिरेकिण उदाहरणमग्रेऽभिधस्यते ।

 वीतं द्वधा-पूर्ववत् सामान्यतो



व्यतिरेकमुखेनव्यतिरेकसहचारमात्रग्रहजन्यव्याप्तिग्रहत्वेन । 'निषेधक -- अप्रसिद्धसाध्यकम् । तत्र संमतिमाह । यदाहु- रिति । यथा इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपदिवदित्यादौ गुणत्वेन पृथिव्यादिकार्य–शरीरेन्द्रियाद्याश्रितवप्रसक्तौ अधि- करणाप्रत्यक्षस्वेन तन्निषेधे दिक्कालादिगुणानामतीन्द्रियतया तदा- श्रितत्वप्रसङ्गात्-अप्रसक्तेः शिष्यमाणे बुड्याश्रितत्वे सम्प्र- त्यय-प्रमारूपः, स यस्यानुमानस्य प्रतिपाद्यतया अस्ति, तच्छै- ववदित्यर्थः । न च पुरुषाश्रितत्वमेव परिशिष्यते, असङ्गो- ह्यमित्यादिश्रुतेः, कामः सङ्कल्प इत्यादिश्रुतेश्च । असदकरणादि- त्यार्य्यायामेतदुदाहरणस्यावयवक्तव्यत्वादाह । अग्रेऽभिधास्यते इति । न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात् , इह यद्यतो भिद्यते तत्तस्य धर्मो न भवति यथा । गौरश्वस्येत्यादौ (नवमकारिकायाम्)

 यतु-अने-‘सामान्यतस्तु दृष्टा’ इति ६ आर्यायामि- त्यर्थ इति । तन्न । तत्र-उपलक्षणं चैतच्छेषवत इत्यपि द्रष्टव्यम् इति कथनेप्युदाहरणानुक्तेः । असदकारणदि- त्याद्युपसंहारे (नवमकारिकायां) तान्येतान्यभेदसाधना- न्यवीतानीत्युक्तेश्च । महानसादौ प्रसिद्धस्य महानसीय-


२०