पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
सटीकसाङ्ख्यातत्त्वकौमुद्याम् ।



विच्छिन्नमूलवत् प्रमणविरुद्धार्थाभिधानाञ्च कै- श्चिदेव म्लेच्छदिभिः पुरुषापसदैः पशुप्रायैः परिग्रहाद् वोद्धव्यम् ।




रजतादौ तन्निषेधे च शुक्तिकाद्यधिष्ठानस्य शुक्तिकाद्यवधेश्चादर्शनेन सदधिष्ठानक एव भ्रमः सदवधिक एव निषेध इति नियमेनभाव इति वाच्यम् । जागरणे स्वाधिष्ठाप्नादेर्दर्शनेन निरधिष्ठानादेरद- शैनेन च स्वाप्नेपि तथाकल्पनात् । न च ‘स्वप्न- रजतादे सधिष्ठानत्वकल्पना न सम्भवति, दूरदेशस्थ ष्ठानतयोपलभ्यमानत्वेन चेतनस्याप्यधिष्ठानत्वासम्भवात्--प्राति- भासिकदेशस्यापि पूर्वकालीनत्वाभावेनाधिष्ठानत्वासम्भवात्’ इति वाच्यम् । चैतन्ये देशविशेषविशिष्टवेन स्वाप्नरजतादेः कल्प- नेन देशविशेषाधिष्ठितत्वेन प्रतीत्युपपत्तेः । न च चैतन्यस्याधिष्ठा- नत्वाङ्गीकारे भ्रमे शुक्त्यदिवत्सामान्यरूपेण भानापत्तिरिति वाच्य - म् । सन् घट इत्यादिवत् सद्रजतमित्यादिप्रतीतेः । न चैवं ‘सधीः । स्वप्नो भूत्वेमं लोकमनुसञ्चरति’ इति श्रुतिविरोधापत्तिरिति वाव्यम् । 'दशभिःसह पुत्रैश्च भारं वहीत गर्दभी’ इत्यत्र पुत्राणां भरानन्व- यवदन्तः करणस्य कार्येऽन्वयेनोक्तश्रुतेस्तद्विशिष्टे तात्पर्याभावात् । अत एवाहं सुखीत्यादिवदहं रजतमित्यादि न प्रतीयपत्तिः।

 विच्छिन्नमूलवत्-प्रत्यक्षवेदादिमूलशून्यवात् । ननु वे दमूलकत्वमनुमेयमियाशाङ्क्याह । विरुद्धार्थेति। तथा च उक्तप्रत्य- क्षश्रुतिविरोधेऽनुमानासम्भवादित्यर्थः। शिष्टापरिग्रहादप्यनुमानं न सम्भवतीत्याह । कैश्चिदित्यादि । पुरुषापसदैः-सङ्करजातीयैः । अत्र ’वा’ शब्दः कैमुतिकन्यायसूचकः। यदि प्रत्यक्षश्रुतिविरोधाद- नुमानं न सम्भवति किमुत तदऽशिष्टपरिग्रहैरित्यर्थः । संसारभोचकादीना- मत्रत्यादिपदेन (पृ० १६३ पं० ३) जैनानामेकान्तभङ्गप्रयो--