पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
उपमानादिप्रमाणान्तरनिरसनम् ।



स चेद्गमये प्रत्यक्षं ग**पि नथेति नोपमानस्य प्रम- यन्नरमस् यत्र प्रमणान्तरमुपमानं भवेत्, इति न , प्रमाणान्तरम्मुपमपनम् ।

वाच्यम् । सामान्यादेश्वयवादिनिष्ठत्वेगवये सदृश्यप्रन्ययानुपपत्तेः यानुपपत्तेः ।

 ननु तद्भिन्ने नद्गतभूयोधर्मवत्वं सादृश्यं वाच्यम्, न च धर्म- स्य निष्पतियोगिकत्वात्सप्रतियोगिकसदृश्यरूपत्वं न सम्भवतीति वाच्यम् । तद्बिन्नवृत्तित्वरूपविशेष्णस्य सप्रतियोगिकत्वेन त- द्विशिष्टस्यापि सप्रतेियोगीिकत्वात् , इति चेन्न । गवये गोत्वादिधर्मा- भावेनाव्याप्त्यपत्तेः । अत एत्र-—‘'सामन्यान्येव भूयांसि गुणा- वयवकर्मणाम् ।भिन्नप्रधानसामान्यां व्यक्तं सदृश्यमुत्त्यत ।" इत्यभि- युक्तोक्तमपि सङ्गच्छते । इदं तु–यद्यपि गुणावययकर्मणां भूयांसि सामान्यानि सन्तिः; तथापि भइन्नगधानयोरवयाविनोर्यद्व्यक्तं -सदृ शबुद्धिजनकं तेषां सामान्यानां मध्ये सामान्यं, तदेवसदृश्यतमु च्यते न तु सदृशबुद्ध्य जनकमित्येव व्याख्येयम् । न चैत्रमपि ज- मतः सदृश्यं ‘अग्निर्वै ब्रह्मणः’ इत्यत्र, द्रव्यतः –समानालङ्कारधा- रिणोर्गवादिधनवनोरियादिसादृश्येऽव्याप्तिरिति वाच्यम् । गुणा- देस्तदुपलक्षकत्वात् । न च ‘मनुष्यचित्रादौ सादृश्यलक्षणव्याप्तिः, मनुष्यावयवगतहस्तत्वानां चित्रावयवे सत्त्वात्' इति वाच्यम्। तत्रापि संस्थानपरिमाणवर्णसामन्यानां सत्त्वात् ।

 ननु सादृश्यसमान्यसम्बन्धरूपस्यैकत्वेपेि गोसन्निकर्र्षाभा- वेनागृहीते गवि गवयप्रतियोगिकसादृश्यप्रकारकगोविशेष्यकज्ञाना- सम्भव इत्याशङ्क्याह । गव्यपीति । तथा च गोसन्निकर्षाभावे-. पि गोः--स्मर्यमाणे गवि विशिष्टज्ञानं सम्भवतीत्यर्थः । यद्वा सा- दृश्यस्यैकत्वं, प्रत्यक्षेण गवये गोसदृश्ये गृह्यमाणे गव्यपि ग्रवय्सा- दृश्यं समनवित्तिवेद्यतयागृहीतमेव, अन्यथैकत्र सादृश्यज् ज्ञाने सत्यप्यपरत्र संशयापत्तेः । "मदीया गौरेतद्गवयसदृशी एतन्निष्ठसादृ