पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
प्रधानाद्यनुमापककार्यनिरूपणम् ।



किं पुनस्तत्कार्यं यतः प्रधानानुमानमित्यत अह--

 "महदादि तच्च कार्यम्" इति । एतच्च यथा ग- मकं तथपरिष्टादुपपाद्यिष्यते । तस्य च कार्यस्य ववेकज्ञानपयोगिनी सारूप्यवैरूप्ये आह्व-'प्रकृतिस- रूपं विरूपे च ” इतेि । एते तूपरिष्टाद्विभजनीय इति ॥८॥

 कार्यात् कारकमात्रं गम्यते । सन्ति चात्र वादिन्नां विप्रतिपत्तयः । तथाहि केचिदाहुः‘असतः सज्जा- यत' इति, ‘एकस्य सतो विवर्तः कार्यजातं न वस्तु सत् इत्यपरे, अन्ये तु 'सतः असज् जायते’ इति, ‘सतः सज् जायते’ इति वृद्धः।

 तत्र पूर्वस्मिन् कल्पत्रथे प्रधानं न सिध्यति । सुव दुःखमोहभेदवत्स्वरूपपरिणामशब्दाद्यात्मकं हि जगत् कारणस्य प्रधानस्य प्रधानत्वं सत्त्वरजस्तमस्स्वभावत्व-


विरोधाभावात्र प्रत्यक्षं दुर्बलमित्यर्थः । यत्कार्यान्यथानुपपत्त्या- प्रधानमङ्गीकृतं तत्पृच्छति । किं पुनरिति । तथोपरिष्टादिति ।


 कारणगुणामकत्वात् कार्यस्याव्यक्तमपि सिद्धम् ।
 भेदनां परिमणादित्यादौ
 उपरिष्टात्- हेतुमदनित्यमित्यादौ ॥ ८ ॥


 ननु कार्यं चेदुत्पत्तेः प्राक् सिद्धं स्यात्तदा तदधारतया नित्या प्रकृतिः सेत्स्यति, तच्च न सम्भवति, वादिविप्रतिपत्तेरित्याशङ्का- यां सत्कर्षोपपादिकामार्य्यामवतारयति । कार्यात्कारणमात्र मिति । बौद्धमतम।ह | असत इति । वेदान्तमतमाह । एकस्य सत इति । सतो ब्रह्मण इत्यर्थः। नैय्यायिकमतमाह । अन्येस्विति । साङ्ख्यमतमह । सतः सदिति । मतत्रये प्रकृतिर्न सिद्ध्यतीत्या- है । तत्र पूर्वस्मिन्निति । प्रधानशब्दार्थमाह । सुखेत्यादि ।