पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

ख्यतत्वकौमुदीस्थविषयाणां

सूचीपत्रम्।

   २२   मंगलाचरणम् ।

 २२   ६६   शास्त्रविषयजिज्ञासावतरणिका ।

 २७   ३३   शास्त्रविषये जिज्ञासाया हेतुप्रदर्शनम् ।

 ३४   ४२   दृष्टोपायैरिष्टासम्पत्ति प्रदर्शनम् ।।

 ४३   ५९   बैदिककर्मकलापेनापि नेष्टसिद्धिारित प्रदर्शनम् ।

 ५९   ६६   विवेकज्ञानस्यैवेष्टसाधनत्वावधारणम् ।

 ६७   ९३   संक्षेपतः पदार्थनिरूपणम् ।

 ११८   २३   प्रमाणसामान्यलक्षणम् , तद्विभागश्च ।

 १२४   ३६   प्रत्यक्षानरूपणम् ।

 १३७  ५२   अनुमानसामान्यानरूपणम् ।

 १५२    अनुमानस्यावान्तरभेदनिरूपणम् ।

 १५७  ७०   शब्दप्रमाणनिरूपणम् ।

 १७१    उपमानस्य प्रमाणान्तरनिरासः ।

 १७६    अर्थापत्तेनुमानेऽन्तर्भावः ।

 १७९  ८२   अभावसम्भवैतिह्यानां क्लुप्तप्रमाणेष्वन्तर्भावप्रतिपादनम् ।

 १८२    तत्तद्विषयग्राहकप्रमाणनिरूपणम् ।

 १८४    योग्यस्यानुपलब्धिकारणपरिगणनम् ।

 १८६   प्रधानस्याप्रत्यक्षताप्रयोजककथनम् ।

 १८७    बौद्धनैयायिकवेदान्तिनां मते न प्रधानसद्धिरिति प्रतिपादनम्।

 १८९  ९४   कार्यस्य सत्वसाधकालुमानानां प्रदर्शनम् ।

 १९४    उपादेयस्योपादानाभेदसाधनम् ।

 १९६    तयोरभेदेऽपिं क्रियाविरोधाद्युपपादनम् ।

 १९७    आविर्भावोत्पत्योः सत्त्वमसत्त्वं वेति विचारः ।