पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

सांख्यतत्वकौमुदीदीकाया विषयक्रम-

सूची ।

 पृ.

 १३  मंगलरुप कर्तव्यत्वे प्रमाणोपन्यासः ॥

   लोहितशुक्लकृष्णामित्यत्र गौणीच पसंगेन
    तस्या अतिरिक्तवसानधम्

    गौण्याः वृत्तेर्भेदद्वयम् ।

  १० भोगपदार्थनिरूपणम् ।

 ११ १४ व्यापकयोः प्रकृतिपुरुषयोः संयौगोपादनम्।

 १५  गौतमसूत्रोक्तमिथ्याज्ञानस्य बंधजनने व्यापारविचारोप-
    न्यासपूर्वकः परिहारः ।

 १७  २१ नैयायिकसंमतस्यैकाविंशतिदुःखध्वंरूपमोक्षस्य तत्साधन-
    तत्वज्ञानस्य व्यापाराणां च खण्डनम् ।

 २२  २४ सांख्यशास्त्रस्य प्रयोजनकथनम्, अस्यान्यैरगतार्थत्वं च ।

 २५    सांख्यशब्दार्थनिरूपणम् ।

 २६    सांख्यशात्रस्य चत्वारो व्यूहाः ॥

 २८   प्रासंगिकस्तयप्प्रत्ययार्थविचारः ।

 ३०   परिणामविवर्तकाराणां लक्षणम् ।

 ३१   बंधस्य स्वाभाविकत्वागंतुकत्वविचारः।

 ३५   लौकिकस्य दुःखानिवृत्त्युपायस्य
    तत्वज्ञानापेक्षया सुकरत्वोपपादनम् ।

 ३९ ४० दुःखध्वंसे ऐकान्तिकत्वात्यन्तित्वयोर्निर्वचनम्।

 ४१  ४२ दुःखनिवृत्तेर्मोक्षत्वं निराकृत्य आनन्दरूपब्रह्म-
    प्राप्तेर्मोक्षत्वं वदतां वेदान्तिनां मतोपन्यासः॥

 ४३  ४४ सहस्रसंवत्सरपर्यन्तो याग इयत्र संवत्सरपदस्य दिवसप-
    रत्वावधारणम् ।