पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
[ २ ]


 ४७   ५०  वर्णानां नियत्वेन वेदस्यापि नित्यत्वसाधनम् ।

 ५४   वैधर्हिसाया आप अनिष्टसाधनत्वम् ।

 ६०   ब्रह्मचर्यादिना ब्रह्मलोकशाप्तावपि पुनरावृत्तिरेव ऋते
-     तत्त्वज्ञानात् ।

 ६७   सवादिगुणानां द्रव्यत्वमेव। गुणत्वं तूपकारकत्वात्।

 ६९  ९० आत्माश्रयान्योन्याश्रयचक्रकानवस्थाव्याघातप्रतिबन्धि-
    रूपाणां षण्णां दोषाणां मतभेदेन चिस्तरतः प्रासङ्गिको
    विचारः ।

 ९०    प्रकृतिविकारयोर्लक्षणम् ।

 ९३  १०९ दिक्कालयोरुपाध्यतिरिक्तताया विविधप्रतिवादिमतोप
-     न्यासपूर्वकं विस्तरेण खण्डनम् ।

 १११   धर्मधर्म्यभेदसाधनम् ।

 १११   समवयस्य प्रमाणलक्षणयोः खण्डनम् ।

 ११५   तत्तयक्तितादात्म्यापन्नप्रधानातिरिक्ताया जाते:खण्डनम्

 १३४   प्रमाप्रमाणयोर्निष्कृष्टं स्वरूपम् ।

 १३८  ४३ उपाधेर्निष्कृष्टं लक्षणम् ।

 १४३    उपाधेर्दृषकताबीजस्य निरूपणम् ।

 १४४   उपाध्याभासानां नवानां विस्तरशो निरूपणम् ।

 १५७   संगीतग्रहस्यानुमानपूर्वकत्वव्यवस्थापनम् ।

 १५८  ६० कार्यान्वितस्वार्थे शक्तिवादिनां प्राभाकराणां मतखण्डनम् ।

 १६१   बौद्धागमानां विगीतत्वप्रतिपादनम् ।

 १६५   जैनानां सप्तभङ्गीनयस्य मापन्यासं निराकरणम् ।

 १७१   उपमानस्य प्रमाणान्तरत्वनिरासः ।

 १७६   अर्थापत्तेः प्रमाणान्तरत्वनिरासः ।

 १७९ ८२ अनुपलब्धिसम्भवचेष्टैतिह्यानामनुमानेऽन्तभवः ।

 १८८  २०० सत्कार्यवादसिद्धिः ।

 २०२   वेदान्तिमतेन कार्यस्यानिर्वचनीयत्वसिद्धिः ।

 २०८  ११  विज्ञानवादिनो बौद्धस्य मतोपन्यासपूर्वकं खण्डनम् ।